SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ २५४ [अध्यायः ३५] मानसारे तले वले च वासं चेत्प्रस्तरस्योपरि न्यसेत् । गृह(कूट)कोष्ठादिमानानां ज(त)लस्थालिन्दमानकम् ॥ १६४ ॥ महाद्वारा(र) महाभद्रं मण्डपाकृति(ति) विन्यसेत् । कुर्यात्तदुक्तवद्युक्त्या चोपद्वारं तु योजयेत् ॥ १६५ ॥ विविधं च यथेष्टदिग्देशे चेष्टदिग्गतभित्तिकम् । तले तले तु सोपानमारुह्या(राहणा)र्थ प्रयोजयेत् ॥ १६६ ।। अन्यान्यनुक्तं(क्तानि) सर्वेषां शास्त्रयुक्त्या समाचरेत् । एवं रवितलं वर्धमानमुक्त पुरातनैः ॥१६॥ एवं प्रोक्तं तु शालानामायादि (व)क्ष्यतेऽधुना। दी(दये) चायं व्ययं ऋक्ष योनिः स्यात्तु विशालक ॥१८॥ परिणाह(हे) तिथिवारं गृहशेषं तु पूर्ववत् । कुर्याद्धय॑विधानोक्तं क्षयवृद्धाङ्ग(ङ्ग) सर्वशः ॥ १६ ॥ सर्वे(व)शाला नासिकातोरणायैः पत्रैश्वित्रैः किम्बरीवत्र्युक्तम् । कुर्यान्नानालङ्कवं नैकभूमी श्रीसौभाग्यारोग्यभोग्यप्रदायि ॥२०॥ इति मानसारे वास्तुशास्त्रे शालाविधानं नाम पञ्चत्रिंशोऽध्यायः ।
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy