________________
२१४
अिध्यायः
416
420
424
मानसारे दहिः परितोऽशेन कूटकोष्ठविशालकम् । एकांश कर्णकुटं च हारतारै(रमे)कमागिकम् ॥ २०८ ॥ मध्यकोष्ठं त्रिभागं च युक्त्वा तत्रैव योजयेत् । एवं ललाटयोश्चैव दीर्घ (दैध्य) विन्यासमुच्यते । २०६॥ कर्णकूटद्वयं चैव सद्भागद्वयमीरितम् । अन्तराखद्वर्य पक्ष भागं कुर्याद् विचक्षणः ॥ २१० ॥ मध्यकोष्ठं चतुर्भागं निर्गमं च द्विभागिकम् । प्रबवात्य(व्य)भागं च सपादशैिकमेव च ॥ २११ ॥ मध्यकोष्ठमिदं प्रोक्तं नेत्रदीर्घ द्वयं तथा । मध्यकोष्ठं चतुर्थ च कर्णकूटं चतुष्टयम् ।। २१२ ॥ हारान्तराष्ट(ल)देशे तु तोरणाद्यैर्विभूषितम् । प्रवाशाधिकायाम पूर्ववद् भित्तिविस्तृतम् ॥ २१३ ॥ मध्यमद्रोपभद्रं च त्रिभागं विस्तृतं भवेत् । निर्गमं चैकमागं स्याडलाटांशे तु पूर्ववत् ॥ २१४ ॥ तस्मादधिकांशायाम पूर्ववद् विस्तृतं भवेत् । मध्यभद्र(द) युगांशं स्या(खा)रान्तर(र) द्विभागिकम् ।। २१५ ॥ मध्यकोष्ठं युगांशं स्यात्कुर्याच्छषं तु पूर्ववत् । नवमागं तथायामे मध्यकोष्ठं शरांशकम् ॥ २१६ ॥ प्रथवा वेदमागं च प्रा(तु पा)यामे तत्प्रकल्पयेत् । मध्यकोष्ठं तु षड्भार्ग मध्यभद्रं द्विभागिकम् ॥ २१७ ॥ सद निर्गम प्रोक्तमन्तरालं द्विभागिकम् । शेष पूर्ववदिष्टमयवा रसभागिकम् ॥ २१८ ॥ विस्तारं सप्तभागं स्यादायामं च विशेषतः । एकांशं तद्धृतं भितिवारं शेषं च नालिका ।। २१६ ॥ वद्वासे परितम्बाशं कर्मकूटादिमानकम् । मध्यकोष्ठ द्विभागं स्यान्त्रिमागं चान्तरालकम् ॥ २२०॥ मायामे मध्यकोष्ट (भद्र) व त्र्यंशं हारं द्विभागिकम् । अष्टांशं च वायाम मध्यकोष्ठं युगांशकम् ॥ २२१ ॥
428
432
436
440