SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ नवतलविधानम् नवभूमिविधानस्य (नं च) लचणं वक्ष्यतेऽधुना । विखारोत्सेधमाना (भागा) दिसर्व प्रागुक्तवन्नयेत् ॥ १ ॥ सरं च खं चैव चण्डितं भूषणं तथा । विवृतं सुप्रतीकान्तं विश्वकान्तं यथाक्रमम् || २ || बिस्तारो (२) विंशदंशेन (बु) कूटमेकैकभागिकम् । मध्यशाला षडंशं स्यात्तत्समं चान्तरालकम् ॥ ३ ॥ तन्मध्ये च वि(द्विभागेन क्षुद्रशालैर्विभूषितम् ! वत्पार्श्वे हारसंयुक्तं द्विद्विभागेन कारयेत् ॥ ४ ॥ सौरकान्तमिति प्रोक्तं शेषं प्रागुक्तवन्नयेत् । महाशालैश्चतुर्भागं मध्ये भद्रं तु रौरवम् ॥ ५ ॥ मदेव भद्रशालैश्च वेदभागविशालकम् । द्विभार्ग भद्रसंयुक्तं चण्डितं परिकीर्तितम् ॥ ६ ॥ तदेव मध्यशाले तु द्वि(मं) शेन भद्रकेोष्टकम् । भूषयं च मेति (चेति ) प्रोक्तं [तु] सर्वालङ्कारसंयुतम् ॥ ७ ॥ एतचतुर्विधं प्रोक्तं नवभूम्यल्पहर्म्यके । अथवा चाल्पहम्र्म्ये तु मध्यकोष्ठं गुणांशकम् ॥ ८ ॥ अथवा चतुरंशेन मध्यभद्र विशालकम् । अथवा पश्वभागं स्यात्पूर्ववनाममी (ई) रितम् ॥ ६ ॥ चतुर्विंशति विस्तारं कूटानां पूर्ववद्भवेत् । महाशालानुशाला च साष्टांशकगुणांशकम् ॥ १० ॥ महाशालायते मध्ये वेदभागैर् (गेन) भद्रकम् । सर्वालङ्कारसंयुक्तं विवृतं चेति कथ्यते ॥ ११ ॥ 4 8 121 16 20
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy