________________
सप्ततल विधानम्
सप्तभूमि विधानस्य (नं च ) लक्षणं वक्ष्यतेऽधुना । विस्तारात्सेधमानं (भागं च पूर्ववत्परिकल्पयेत ॥ १ ॥ जन्मादिस्तू पिपर्यन्तं समानानि विभाजिते । भागोनषट्षडंशं स्याद्धिं ( ) शाधिष्ठानयम् ॥ २ ॥ तद्द्द्रयं पादतुङ्गं स्यात्प्रस्तरोचं कलांशकम् । तदूर्ध्वे[ऽङ्घ्रि] सार्धबन्धां(न्ध्वं )शं तदर्ध प्रस्तरोदयम् ॥ ३ ॥ गुणांशं पादतुङ्गं स्यात्सार्ध भागोर्ध्वमभ्वकम् । सार्धयुग्मांशपादाचं (र्ध्व) सपादांशं प्रस्तरोदयम् ॥ ४ ॥ वेदिकाच्चा(श्चम)र्धभागं स्यात्सपादांशं गलादयम् । चरणोर्ध्वं त्रिभागं स्यान्मथ्चोर्ध्वमम्बरांशकम् ॥ ५ ॥ पादानद्वि(अं)शपादाचं शिवांशं प्रस्तरोदयम् । प्रत्य(ध्य)र्ध पादतुङ्गं स्यान्मचोर्ध्व तु तदर्धकम् || ६ || वेदिकोश्चा(श्चम)धंभागं स्यात्सपादांश मलोदयम् । तद्वयं शिर ( रस् ) तुङ्ग स्याच्छेषं तु तच्छिखादयम् ॥ ७ ॥ पूर्ववद्भक्तिमानेन विस्तारे (रं) तत्प्रकल्पयत् ।
क्षुद्रे च मध्य (ध्ये) मुख्ये च कूटशालादिभागता ॥ ८ ॥ एकं वाथ द्विभागं [व] कर्णकूटविशालकम् । षट्सप्ताष्टनवांशं वा शालायामं तु मध्यमे ॥ ६ ॥ शालाकूटद्वयार्मध्ये शेषांशं चान्तरालकम् । तन्मध्ये द्वित्रिभागैकं क्षुद्रशालाविशालता ।। १० । तत्तत्पार्श्वद्वयोहारे शेष भागं विधीयते । तदूर्ध्वे चैकभागेन कुर्यादावृता लिन्दकम् ॥ ११ ॥
21
44
8
12
16
20