SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ १५२ [अध्यायः १९] 244 248 252 मानसारे दुर्गम(चरा)मिमवासनमच्युत पा ___प्राच्या दिशि द्विल्लाहम्ये गलप्रदेशे। प्रोमाधव नरहरि कव(त) दपियेष नारायणं चाय पश्चिमदिक् प्रदेशे ।। १२० ॥ को(को)ई बोत्तर(रे) जनार्दन(न) हयं के वत् । त्रितले पूर्वदिग्देशे प्रोवे तड्रोधरं न्यसेत् ।। १२१ ॥ उत्तरे वासुदेवं पायवान्यसंकर्षणं स्मृतम् । पनिक पश्चिमदेशे चोर्चे वा तदधो(पूर्व)तले ।। १२२ ।। एवं तु चोक्तवत्कृत्वा बौद्धादिजिनकालयम् । वतद्विमानयो(स्यो)वं तु तत्तद्देवान्न्यसेत्क्रमात् ।। १२३ ।। प्रन्येषां देवदेवीना विमाने तत्तद्विधानतः । सर्वेषां हयंके कुर्यात्तत्तद्वाहनमीरितम् ॥ १२४ ॥ शयनं वासन वापि प्रस्तरस्योपरि न्यसेत् । एवं तत्प्रोक्तवत्कुर्याद्वयं तत्सम्पदा(दास्)पदम् ।। १२५ ॥ एकभूमिं कुर्यादधिकं चौपपीठ(3) रुचिरा संयुतम् । सोपपीठभवनैर्युत तु वा कारयेत्तु कथित पुरातनैः ।। १२६ ।। 'एवं सर्वहालङ्कारयुक्त्या नानापादेदिकाता(धारमञ्चम् ॥ होनाधिक्यं चेद्विनाशन तस्मात् कुर्यात्सर्व चोक्तवत्सम्पदा(वार्थम् ॥ १२७ ॥ 266 260 इति मानसारे वास्तुशाल पकमिविधानं नाम पकानविंशोऽध्यायः ॥
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy