________________
१३६
320
324
328
विमानलक्षणम् उक्तवत्कारयदेवीं भूपतीनां च हर्म्यके। अन्येषां चालयं(ये) सर्वे (वस्मिन्) देवैर्भूतैर्विना न्यसेत् ॥ १५६ ॥ सरस्वत्या[२] च वक्ष्म्या [२] च सर्वहर्येषु कारयेत् । प्रासादे मण्डपे सर्वे गोपुरे द्वारके तथा ॥ १६०॥ देवानां भूसुरादीनां वर्णानां सर्वहर्म्यके । कुर्यात्तन्मुखभद्रं स्यात्सर्वालङ्कारसंयुतम् ॥ १६१ ॥ नीडस्य चाधो प्रीवा(वं) वातायनं कारयेद्वधः । मध्ये च द्वारसंयुक्तं वातायनं कवाटयुक् ॥ १६२॥ प्रधानोर्ध्वतले वापि शिखरे वाथ कल्पयेत् । मध्ये तु चाप्रके वापि चान्तरालैरलङ्कृतम् ॥ १६३ ।। लुपाकारादि जडानां मानयेन्मानवित्तमः । अम्बराद्यष्टधामानि नीढानां लुप(पं) मानयेत् ॥ १६४ ॥ विना कर्ण(ण) लुपायुक्तं युक्त्या संख्यामजा(थ) लुपा। यत्र हर्येषु संकल्प्य तत्र दोषो न विद्यते ॥ १६५ ॥ शालाकु(कू)टे च नीढे च शिखरे चोर्ध्वकूटके। लुपायुक्तभ्रमाकारे तत्तदुष्णीषदेशि(श)के ॥ १६६ ॥ स्थूलवस्तु(स्ती) तदप्रार्ध स्तूपिकावाहनं भवेत् ॥१६७॥ विंशो(शोत्सैकं तैन(ति)लानां सर्वेषां
__ भूपालानां वैश्यकानां परेषाम् । सैकाका(कान्तं युग्मयुक्तं त्यजेत् तोर्ध्वके कल्पकं वद्विकल्पकम् ॥१६८॥
(स्तूपिकीलम् ) स्तूपिकीलप्रतिष्ठा(ठां) च लक्षण(विधिना) वक्ष्यतेऽधुना । प्रासादाभिमुखा(खे) वापि चोत्तरे चैशके वापि ॥ १६ ॥ यागमण्डप(पं) संकल्प्य चोक्तवश्वक्षणान्वितम् । प्रडरार्पणमादौ च कारयेदधिवासनम् ॥१७॥
332
336
340