SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ १३६ मानसारे करवीरबहुवर्णा (र्य) संपुटाभं विकल्पयेत् । एककुङ्कलयुग्ये (यांग)न कर्णायां (या) च लुपान्वितम् ॥ १२१ ॥ अविकासिताभं स्यान्मूलं च निविडा (डा) न्वितम् । कर्णे चैकलुपा पार्श्वे लुपाबहुल (लं) योजयेत् ॥ १२२ ॥ हस्वदीर्घायत: (त) सर्व नालिकेर दलान्वितम् । बहुबाहुलुपाकर्णेषु बहुकुङ्गल(लं) योजयेत् ॥ १२३ ।। एवं च लक्षणं प्रोक्तं कटकाकारं तु योजयेत् । दण्डिकोर्ध्वे वाजनं स्यानुपान्तस्योपरि न्यसेत् ॥ १२४ ॥ क्षेपणेन (यं च) रू(झ)षाकारं वामावामं तु येोजयेत् । एतत्तु ममला (मामकं) वृत्तं देवानां हर्म्य के न्यसेत् ।। १२५ ।। वृत्तं वाथ षड वा अ (चा)ष्टाश्रं वा तदायते ( तम् ) । कुर्यात्तत्तछुपामानं पूर्ववत्परिकल्पयेत् ॥ १२६ ॥ श्रहमेतं चैकपञ्चांशं लुपा वर्णयथाक्रमम् । तस्मा[द् द्विहस्तद्दीनेन(संख्यायोगेन ) सत्रि चत्वारिकान्तकम् ।। १२७ ।। देवानां मानुषाणां च शूद्रजात्यावसानकम् । मध्यकर्ण पान्येतत्सर्व सोपानत्कुरु ।। १२८ ॥ शङ्खतुण्डवदाकारं शङ्खावर्तविकल्पकम् । प्रागुक्तदचिणावर्त कुर्यात्तु बहुवाजनम् ॥ १२६ ॥ शङ्खावर्तमिदं प्रोक्तं देवहर्म्ये तु योजयेत् । सर्वेषां (वासा) 'चलपानां च ऋजुवक्रं तु वा पुनः ॥ १३० ॥ बहुचित्रं बहुच्छिद्रं बहुवेत्रं यथाबलम् । शोभं तथा कुर्याच्छेषं युक्त्वा प्रयोजयेत् ॥ १३१ ॥ एवमुक्तं लुपा चोर्ध्व शिवं वाम्बरेऽपि वा । फलका तेपां वापि ताम्रं ( श्रेण) वायमा कीलयेत् ॥ १३२ ॥ हेमजेन करोटी (टी) वा मृत्करोटी (टीं) विधानयेत् । गुडेोदकसुधायुक्तं युक्त्या च लेपयेत्सुधी ॥ १३३ ॥ [ चध्यायः 244 248 252 256 260 264 268
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy