________________
१०५
300
304
308
स्तम्भलक्षणम् रतन मिलितं चान्तं स्तुति चैव सदा जपेत् । मुख्य चापि मृगं चैव चादितिमुदिति(त) तथा ॥ १४८॥ वितथं चान्तरि(री)क्षं च भृशं पूषण मेव च । एतेभ्यो राक्षसेभ्यश्च मांसमन्नं बलिं क्षिपेत् ॥१४६ ।। फलानि क्षीरमन्नं च स्थपतिस्तु वनस्पत:(तय)। बलिं दद्यात्स्वनाम्नै(मभि)श्चान्येषां च स्वनामभिः ॥ १५०॥ शुद्धिं कृत्वा ततः पश्चात्पुण्याहं वाचयत्ततः । स्वस्तिवाचनकं कुर्यात्पश्चाद्राह्मणभोजनम् ॥ १५१ ॥ दारुच्छेदनकाले तु बहिर्गच्छंद्वनस्पतेः(तिः) ।
(मन्त्रः ) (ओ) राक्षसैः सह भूतैश्च कर्तारं रक्षते(त्रे) नमः ॥ १५२ ॥ पातु स्थापकेनैव ब्रह्मार्थ निसिपलिम् । कुर्याद्धोमं स्थापकस्तु पूजयित्वा वनदेवताः ॥ १५३ ।। प्रोक्षयेत्परशुं वत्र प्राइखश्चोत्तरे पि वा। परयुं तक्षकं श्रेष्ठं स्थपतिः स्थापककरात् ॥ १५४ ।। खीकृत्य दारु विच्छिद्य चान्यैरनुचरैः सह । स्थूलमूलं कृशानं च नि(निः)शृङ्गं स्निग्धरूपकम् ॥ १५५ ॥ जन(अन्तः)शाखासंकीर्ण [च छत्रवग्निश्वथं यदि । सुशीतलं तु सुच्छार्य छायावृक्षमिति स्मृतम् ॥ १५६ ॥ वृक्षस्य मूलमध्ये तु वृक्षाप्रे समनाहकम् । निःशाखः स पुमान्प्रोक्तं निग्धरूपं च शीतखम् ॥ १५७ ।। प्रप्रस्थूलं कशे(शं) मूले नानाविटपशाख(खा)युक् । दुर्भरं भिन्नसुषिरं पोष्णं विवृतशावकम् ॥ १५८ ॥ दृष्टान्त मनुजा(ज)योग्यं छायायाम(वन्त) नपुंसकम् । मोपुमान्वृक्षकश्छेद्यः समुहूर्ते सुलमके ॥ १५ ॥ वृक्षच्छेदनकाले तु उ(चो)त्पद्य न पतेद्यदि । पतन्ति चोत्तरे वा प्राग्दिग्भागे न चामङ्गलम् ॥ १६० ॥
312
316
320
324
14