SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ १५] स्तम्भलचणम् पञ्चोपपादसंयुक्तं शिवकान्त मितीरितम् । षडो (ड) पपादसंयुक्तं स्कन्दकान्तमिति स्मृतम् ॥ १२१ ॥ प्रष्टोपपादसंयुक्तं विष्णुकान्तमुदीरितम् । सर्वेषां पादमूले तु पालिकां चोपपीठवत् ।। १२२ ।। कुर्यात्सिंहस्य रूपं वा पादं पत्रादिभूषितम् । शिले (लया) दारुजे (या) वापि कारयेदुक्तवद्बुधः ॥ १२३ ॥ ( दारु संग्रहणम् ) दारुसंग्रहणं वक्ष्ये पश्चाद्दारोश्च लक्षणम् । दक्षिणायनकाले तु चत्तरायणमे (ये ए) त्र वा ॥ १२४ ॥ माघादौ च चतुर्मासे कुर्याहाराश्च संग्रहम् । कृष्णपचे शुभदिने सुमुहूर्ते सुलग्नके ।। १२५ ।। दारुसंग्रहणं कुर्यात्स्थपतिः स्थापकैः सह । कुठारम्बटू(ट)खड्गाद्दीन् (दे) रक्षासूत्रेण बन्धनम् ।। १२६ ।। पीत्वा शुद्धं पयो रात्रावुपे।ष्याधिवसेद्बुधः । प्रभाते तु समुत्थाय कर्ता स्वानुचरैः सह । १२७ ।। वनप्रयाणमार्गे तु पश्येत्तु शकुनानि वै । संमुखे तु सुराभाण्डं मांसं वृषभं तु वा ॥ १२८ ॥ पूर्णकुम्भं गजं वेश्या (श्यां) द्विजानां सङ्घमेव च । दर्पणं पुष्पमालां च राजानं चक्र ( छत्र) मेव च ॥ १२६ ॥ मन्दोलिका(क) बलिं पूर्णघटं च शिबिरं तथा । वस्त्रधृप्रजकं चैव कामधेनुं सुमङ्गलाम् ॥ १३० ॥ धनधान्यसमृद्धिं च दृष्ट्वा सर्वमेतच्छुभावहम् । मुक्तकेशं नासिद्दीनं तैलभाण्डं तथैव च ।। १३१ । एक (कं) द्विजं यतिं चैव कपाला रक्तवाससान् (सः) । चयरोगं चा (गिनम) ङ्गहीनं नव्यङ्गगदिगं (त्वत्सङ्गादिकं तथा ।। १३२ ।। मार्गे [तु] संमुखं दृष्ट्वा त्वमङ्गखमिति स्मृतम् । भारद्वाजं दिवाभीतं नर्तक व्यानकं तथा ॥ १३३ ॥ १०३ 248 252 256 260 264 268
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy