SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ १४] 398 अधिष्ठानविधानम् एवं चतुःषष्टिमसूरकाथि शास्त्रोक्तमानेन विभाजितानि । ज्ञात्वा प्रकुर्वनिह शिल्पिवर्य स्तद्वास्तुभर्तुः प्रददाति संपत् ॥ १६७ ॥ विमानशालेषु च मण्डपेषु निधानसभेष्वपि गोपुरेष्वपि । एतेष्वधादेशतलोपपीठे वस्योपरिष्ठात्कृतकुट्टिमानि ॥ १८॥ किं चोपपीठेन सहैव कुर्यात् पीठोपपीठात्समसूत्रकानि । एवं तु सत्यकृतेव भक्ती सिञ्चन्ति लक्ष्म्या सह मुक्तिभुक्तिम् ॥ १६ ॥ समस्तहादि च धातुसर्व ___ कृतं विमान(नं) मसुरेण सह यदि [न] स्यात् । लोकत्वनावृष्ट्य(ष्टिर)पि कर्तृनाशं तु अश्रीकर स्यात्खलु सर्वहानिः ॥ २० ॥ तस्मान्मसूरेण सहैव सर्व कृतं विमानेषु च भूषणानि । . अनूनलक्ष्मीरिह भुक्तिमुक्तिम् मायुष्यमारोग्यकरं सुखं च ॥ २०१॥ इति मानसारे वास्तुशास्त्रे अधिष्ठानविधानं नाम चतुर्दशोऽध्यायः ।
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy