________________
१४]
398
अधिष्ठानविधानम् एवं चतुःषष्टिमसूरकाथि
शास्त्रोक्तमानेन विभाजितानि । ज्ञात्वा प्रकुर्वनिह शिल्पिवर्य
स्तद्वास्तुभर्तुः प्रददाति संपत् ॥ १६७ ॥ विमानशालेषु च मण्डपेषु
निधानसभेष्वपि गोपुरेष्वपि । एतेष्वधादेशतलोपपीठे
वस्योपरिष्ठात्कृतकुट्टिमानि ॥ १८॥ किं चोपपीठेन सहैव कुर्यात्
पीठोपपीठात्समसूत्रकानि । एवं तु सत्यकृतेव भक्ती
सिञ्चन्ति लक्ष्म्या सह मुक्तिभुक्तिम् ॥ १६ ॥ समस्तहादि च धातुसर्व
___ कृतं विमान(नं) मसुरेण सह यदि [न] स्यात् । लोकत्वनावृष्ट्य(ष्टिर)पि कर्तृनाशं तु
अश्रीकर स्यात्खलु सर्वहानिः ॥ २० ॥ तस्मान्मसूरेण सहैव सर्व
कृतं विमानेषु च भूषणानि । . अनूनलक्ष्मीरिह भुक्तिमुक्तिम्
मायुष्यमारोग्यकरं सुखं च ॥ २०१॥
इति मानसारे वास्तुशास्त्रे अधिष्ठानविधानं नाम चतुर्दशोऽध्यायः ।