SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ ७८ मानसारे [अध्यायः अधिष्ठान विधानम् अधिष्ठानविधिं वक्ष्ये शास्त्रे संक्षिप्यतेऽधुना । त्रिंशदङ्गुलमारभ्य षट्षडङ्गुलवर्धनान ॥ १॥ चतुर्हस्तावसानं स्यात्कुटिमद्वादशोन्नतम् । एकद्वादशभूम्यन्तं हाणां तु क्रमान्यसेत् ॥ २॥ विप्राणां तु चतुर्हस्तं भूपतीनां त्रिहस्तकम् । सार्धद्विहस्तमुत्सेधं युवराजस्य हhके ॥३॥ द्विहस्तं तु विशां प्रोक्तमेकहस्तं तु शूद्रके। हतुङ्गवशात्प्रोक्तं तस्य मासुरकोन्नतम् ॥ ४॥ जन्मादिवाजनान्तं स्यात्कुट्टिमोदयमीरितम् । तदुत्सेध चतुर्विशत्कृत्वाष्टांशं तु वप्रकम् ॥५॥ कुमुदोत्सेध(ध) सप्तांशं कम्पमेकेन कारयेत् । कर्गतुङ्ग(ग) त्रिय(त्रयां)शं स्यात्तदूधै कम्प(म्पं) शिवांशकम् ॥६॥ पट्टिकोचं गुणांशं स्यात्कम्पमंशेन योजयेत् । एकोनत्रिंशदंशं तु तुङ्गं कृत्वा विशेषतः ॥७॥ द्विभागं जन्मतुङ्गं स्यात्पमोचं तत्सम भवेत । कम्पमेकेन कर्तव्यं शेष प्रागुक्तवन्नयेत् ॥८॥ अथवा त्रिनवांशोचं जन्म चैकेन कारयेत् । शेष पूर्ववदुद्दिष्टं कुर्यात्तुङ्गे विशेषतः ॥६॥ अष्टाविंशांशकं कृत्वा जन्म ह्यंशेन कारयेत् । तदूर्ध्वं कम्पमेकांशं वपस्योपरिकांशकम् ॥१०॥ युक्त(क्तया तु) कन्धरं प्रोक्तं शेषं पूर्वोक्तवद्विदुः । एतचतुर्विधं प्रोक्त पादबन्धमसूरकम् ॥ ११ ॥ (उरगबन्धं चतुर्विधम् ) अधिष्ठानस्य तुझं तु साष्टांशदशांशकं कृते । सप्तांश वस्तु तु कुमुदोश्चं रसांशकम् ॥१२॥
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy