________________
मानसारे
अंशेनेोपानमीरितम् ।
(क) द्वात्रिंशतिक कम्पमर्धेन तस्यो सार्घद्वह्मंशं महाम्बुजम् ॥ ५३ ॥ शुद्राब्जं सार्ध (र्ध) कम्पा (म्पम)र्ध यंशेनान्तरिता (तमु) परि।
कम्पमर्ध तथा पद्मं पट्टिकोचं तथांशकम् ॥ ५४ ॥ पद्ममर्ध तथा कम्पं पश्वभागेन तद्गलम् । एकांशं चोत्तरं चोर्ध्वं कम्पमर्ध तथाम्बुजम् ॥ ५५ ॥ कपोता (तम )ध्यर्धभागं स्यात्तत्समं प्रतिवाजनम् । तदूर्ध्वेऽन्तरितं कर्म च त्रियं (त्रयां) शं चोत्तरांशकम् ॥ ५६ ॥ कम्पमर्ध तथा पद्मं कपोताचं गुद्यांशकम् । शेषमाखिङ्गान्तरितं गलर्मशेनेोत्तरम् ॥ १७ ॥ चतुखिंशतिकं भार्ग कृत्वा तत्तुङ्गमानतः । जन्मतुङ्ग () गुणांश (शं) स्यात्कम्पमर्धेन कारयेत् ॥ ५८ ॥ सार्धशम चद्रपद्यं तदूर्ध्वके ।
कम्पमधे तु सप्तांशं गतमंशेन चान्तरम् ॥ ५६ ॥
न कम्पमर्धेन पद्मं सार्वद्विय (द्वयमं ) शुकम् । मा सार्ध (र्ध) चन्द्रांशमाखिङ्गादिप्रतिष्ठितम् ॥ ६० ॥ पडंशं चान्तरे कर्णे चोत्तरांशं तदूर्ध्वके । अर्धेनार्धेन कम्पा (म्पम) ब्जं गोपानाचं गुणांशकम् ॥ ६१ ॥ तदूर्ध्वे अंशकेनैवालिङ्गादिवाजनं [भवेत् ] । भद्रमिदं नाम्ना चतुर्भेदमितीरितम् ॥ ६२ ॥
(निर्गमम् )
उमापतिविष्णुहर्म्याणां चक्रवर्ति [न] स्तथालये । तदेवमुक्तानि (कम) तन्त्रविद्भिः पुरातनैः ॥ ६३ ॥ तदेवादिसर्वेषां निर्गमानि यथेोच्यते ।
तत्तदङ्गानि सर्वेषामुपानादि यथाक्रमम् ॥ ६४ ॥ तत्समं निर्गमं वापि तत्पादाधिकमेव च । तदर्धाधिकभागं वा तत्रि (त्रि) भागाधिकं ततः ॥ ६५ ॥
[चध्यायः
108
112
116
120
124
128