SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ मानसारे अंशेनेोपानमीरितम् । (क) द्वात्रिंशतिक कम्पमर्धेन तस्यो सार्घद्वह्मंशं महाम्बुजम् ॥ ५३ ॥ शुद्राब्जं सार्ध (र्ध) कम्पा (म्पम)र्ध यंशेनान्तरिता (तमु) परि। कम्पमर्ध तथा पद्मं पट्टिकोचं तथांशकम् ॥ ५४ ॥ पद्ममर्ध तथा कम्पं पश्वभागेन तद्गलम् । एकांशं चोत्तरं चोर्ध्वं कम्पमर्ध तथाम्बुजम् ॥ ५५ ॥ कपोता (तम )ध्यर्धभागं स्यात्तत्समं प्रतिवाजनम् । तदूर्ध्वेऽन्तरितं कर्म च त्रियं (त्रयां) शं चोत्तरांशकम् ॥ ५६ ॥ कम्पमर्ध तथा पद्मं कपोताचं गुद्यांशकम् । शेषमाखिङ्गान्तरितं गलर्मशेनेोत्तरम् ॥ १७ ॥ चतुखिंशतिकं भार्ग कृत्वा तत्तुङ्गमानतः । जन्मतुङ्ग () गुणांश (शं) स्यात्कम्पमर्धेन कारयेत् ॥ ५८ ॥ सार्धशम चद्रपद्यं तदूर्ध्वके । कम्पमधे तु सप्तांशं गतमंशेन चान्तरम् ॥ ५६ ॥ न कम्पमर्धेन पद्मं सार्वद्विय (द्वयमं ) शुकम् । मा सार्ध (र्ध) चन्द्रांशमाखिङ्गादिप्रतिष्ठितम् ॥ ६० ॥ पडंशं चान्तरे कर्णे चोत्तरांशं तदूर्ध्वके । अर्धेनार्धेन कम्पा (म्पम) ब्जं गोपानाचं गुणांशकम् ॥ ६१ ॥ तदूर्ध्वे अंशकेनैवालिङ्गादिवाजनं [भवेत् ] । भद्रमिदं नाम्ना चतुर्भेदमितीरितम् ॥ ६२ ॥ (निर्गमम् ) उमापतिविष्णुहर्म्याणां चक्रवर्ति [न] स्तथालये । तदेवमुक्तानि (कम) तन्त्रविद्भिः पुरातनैः ॥ ६३ ॥ तदेवादिसर्वेषां निर्गमानि यथेोच्यते । तत्तदङ्गानि सर्वेषामुपानादि यथाक्रमम् ॥ ६४ ॥ तत्समं निर्गमं वापि तत्पादाधिकमेव च । तदर्धाधिकभागं वा तत्रि (त्रि) भागाधिकं ततः ॥ ६५ ॥ [चध्यायः 108 112 116 120 124 128
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy