________________
१२]
गर्भविन्यासविधानम्.
चालयेत्पश्चगव्यैस्तु गर्भमञ्जूषिकां बुधः ।
सूत्रैरावेष्टनं कुर्यात्तस्य चोपरि विन्यसेत् ॥ २४ ॥
तदेव गन्धजलैः पूर्णकुम्भं विनिक्षिपेत् । परितस्तु चतुर्विशत्कलशान् जलपूरितान् ।। २५ ।। निचिप्य सूत्रैरावेष्टन वस्त्रं पल्लवकूर्चकैः । मलङ्कृत्य स्थपति (श्च) वरवेषोत्तरीयवान् ।। २६ ।।
गन्धपुष्पैः समभ्यर्च्य भुवनाधिपतिं जपेत् । तस्य [प्र]दक्षिणपार्श्वे [तु] चाक्षतैः स्थण्डिलं न्यसंन् || २७ ।। ब्रह्मादिदेवतानां च सामान्यं हि बलिं क्षिपेत् । तत्प्राचि देशे सौम्ये तु जुहुयाद्वास्तु होमकम् ॥ २८ ॥ प्रत्येकं पञ्चविंशैस्तत्समिदा (घा)ज्यं तिलं चरुम् । ब्रह्मार्यविवस्वांश्च मित्रभूधर देवताः ॥ २६ ॥
एतेभ्यो नाम विस्तारमादिमन्त्रं समुच्चरेत् । [ स्वाध्याय वेदघोषैस्तु ] सह मङ्गस्वघोषणैः ।। ३० ।।
पश्चात्तु स्यण्डिलं कुर्याच्छस्तशालिभिरक्षतैः ।
प्रादव (अक्षतं) न्यस्य मण्डूकमथवा परमासनम् (शायिकम् ) ॥ ३१ ॥
दर्भ प्रस्तरणं कृत्वा दर्भेरास्तीर्य चोपरि ।
सकलाख्यं पदं कृत्वा [दर्भैरास्तीर्य ] जलपुष्पके बुधः ॥ ३२ ॥ व्याहृत्यन्तो यदा वह्नि होमस्थानं विसर्जयेत् । शालिभिस्तिलकं कृत्वा पश्चाद्रामस्य चात्तरे || ३३ ॥
पीत्वा शुद्धं पयेोऽब्धेस्तु ( रात्रौ ) शयेत्ततच्छि (योत शि ल्पतन्त्रवित् । सूत्रग्राही तक्षकश्च वर्धकी द्रव्यसंयुतम् ॥ ३४ ॥ तत्रस्थं स्थपतिं श्रेष्ठं सेवां कुर्यात्तु जाग्रतः । स्वाध्यायं मन्त्रघोषैश्च ब्राह्मणैश्च युतस्ततः ।। ३५ ॥ पश्चात्नात्वा तु वाचम्य विश्वत [तु] प्रविशयेत् । सकलीकरणं कृत्वा स्थपतिर्वर वेषवान् ।। ३६ ।
9
६५
48
52
56
60
64
68
72