SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ No. 9] MALLAR PLATES OF VYAGHRARAJA TEXT: First Plate 1 Svasti [l] Prasannapurăd=upavana-vana-raji-räjitād=Apa(ma)rapura2 kietti-vijayinah pravara-kāmini-nitamba-vimb-abhighäta3 bhinn-ambhasi cha srotasvatyā Niqilayā pavitriksitād-Ama4 r-kryya-kul-ambara-basinaḥ sakala-kala-kalipa-nilaya 5 sya jita-tamasõ jana-nayan-õtsavasya sri-Jaya-bhatjāraka-sū6 nõh bri-Pravara-bhattārakasya Pri(Pri)tið yra pri(pri)thu-nu(bhu)ja Second Plate, First Side 7 yugala-bal-a[r*]jjit-o[r]jita-sakala-mahimandala-mandana8 yasaső Manor-iva manujapatēr=anujaḥ sri-Vyāghrarājadövo 9 varttamānära(nan) bhavishyataš=cha Brāhmaṇām(ņān) sampūjya rājñaḥ su-nanya10 rāja purushām(shān) samājñāpayati viditam=astu võ yath=äsmäbhi11 r-ayam Parvva-rashtriya-Kunturapadraka-grāmo mātä-pittrör-atmana12 sucha punya(ny-ā)bhivri(vri)ddhayē bahvsicha-Kāpy-Angirasa-göttra-dikshita-Du. 13 rggasvämi-sūnavē dilahit-Agnichandrasvāminē datta ity=u Second Plate, Second Side : 14 palabhya bhavadbhir=apy=anumantavyaḥ pālayitavyas-ch=iti 15 Bahubhiruvvasudha dattā rājabhish*] Sagar-ādibhish [*] yasya 16 yasya yadā bhūmistasya tasya tadã phalam(lam) || Má bhū17 d=aphala-sa (sa)ükā vaḥ para-datt=ēti pārtthivāḥ [l*) sva-dāna18 t=pura-dānasya tasmäch=chhrēyo=nupālanam(nam D) Third Plate 19 Shashţi-varsha-sahasrāņi svarggē mödati bhūmi. 20 dah [l*) achhē(chchhē)ttā ch=ānumantā chā(cha) täny=ēva narakë vasē[t] [11*] 21 Sva-dattām para-dattām vā yo harēta vasundharam(rām) [l*] sva-vi 1 From impressions.
SR No.032588
Book TitleEpigraphia Indica Vol 34
Original Sutra AuthorN/A
AuthorD C Sircar
PublisherArchaeological Survey of India
Publication Year1961
Total Pages384
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy