SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ No. 7] DHARWAR PLATES OF THE TIME OF SIMHANA Third Plate, First Side 63 yapa-Sömana(nā)tha-nāmabhyaḥ pratyēkam nivartana-dvay-atmi64 kā vrittiḥ [l*] Kausika-gõtra--Acham(cha)pņāya nivartana-chatu65 shtay-ātmika(kā) Chandam(da)pņāya nivartana-tray-ātmikā vfittiḥ || Vi66 shņuvfidhdha(ddha)-gotra-Somanāthāya nivartana-tray-ātmikā vritti) [*] Kaumdı67 nya-gõtra-Vishņu-Nārāyaṇa-nāmabhyam(bhyāṁ) pratyēkaṁ niva[r*]tana-dvay-itmikä 68 vrittiḥ [l*] sri -Udbhabha'vakēšavadēvāya sarbarva)-püj-ärtham nivartana-cha69 tushțayam sri-M[ū]lastā(sthā)nadēvāya nivartanam=ēkam satrā(ttr-ā)rtham niva 70 rtana-dvayath khandik-artham nivartana-dvayam bhatta-vrityi(tty-a)rtham nivartana-dva71 yam bāla-wi(si)ksh-ārthań nivartana-dvayam Pamchikēsvar-ārtham nivartana-dva72 yan piti parbā(rv-ā)rtham nivartanam=ēkan Hullale-taţāk-artham nivartana73 m=ēkam(kam) [l*) itya(ty-ē)vam-bhūtēbhyo Brāhmaņēbhyaḥ sri-Väsudēvāya Maha74 dēvāya dharm-ārtham cha sa-hiram(ra)nny-odaka-dhārā-pürbarva)kam tēbhya[h*] sarbe (rvē)76 bhya ēvam-prakārēna vșittih prādāt [l*) ishta-dana-rüpēņa Singa76 gaumda-Samka-gai(gaum)dābhyam(bhyāṁ) pratyēkam nivartana-dvayam Malla-gau[*dā77 ya nivartanam=ēkam(kam) [l*] Eva Malla-chamu(mū)pg=sau Chikkāmbā-bhāryyaya 78 saha [l*) Samogamēna sva-putrēņa prādāt=tēbhyas=cha sāsanam(nam) || [9*] Dāna-pāla79 nayor=madhyē dānātsē(ch-chhrë)yõ=nupālanam(nam) [l*) dānāt=svargam=avāpnēti pā80' lam(la)nād=achyutam padam(dam) || [10*) Bahubhiḥ(bhi)rba(r=va)sudhā dattā rāiabhish*] Sagar-ādi81 bhiḥ [l*) yasya yasya yadā bhu(bhū)mih(mis)-tasya tasya tadā phalam(lam) li (11*] Sva dattām pa82 ra-dattā vā yo harēta vasu[m*]dharām (rām) [l*) shashtim varusha-sahasrāņi vishthāyā [m*) i(ā)83 yatē krimiḥ [l| 12*] Vēd-ārtha-vādinā Su(Sü)ryyanārasimhēņa(na) dhimatā [l*) sri-Mā84 dhabā(vā)ryya-putrēņa kļitā sāsana-padhdha(ddha)tiḥ [j13*) iti śubham mangala[m*] mahā-srish I1*] Third Plate, Second Side 85 nivartana-pramāņa nālvatt-emţu-gēņū(ņu) Bâchim(chi)86 vidiya-[gha]la [l*) punas-cha Vasishta(shtha)-götra-Di87 (padêba(va)ņāya) nivartana-chatushtha(shta)y-ātmi88 [ka vpittih | Garga-gõ]tra-Mallappaya niba(va)rtana89 chastu]shtha(shta)ya(y-2)tmikā vșitriḥ(ttih) | iti subham(bham) [/*] 1 Sandhi has not been observed here. The akshara bha is superfluous. Orginally od was written. Originally mu was engraved. Read varaha.
SR No.032588
Book TitleEpigraphia Indica Vol 34
Original Sutra AuthorN/A
AuthorD C Sircar
PublisherArchaeological Survey of India
Publication Year1961
Total Pages384
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy