SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ 296 EPIGRAPHIA INDICA [VOL. XXXIV 22 प्रदत्तो मत्वा मत्वा यथादीयमानभागभोगकरप्रम(व)णिकरयमलिकाम्व (म्ब)लिप्रभृति नियतानियतसमस्तादायानाज्ञाविधेयीभूय दास्यथेति ॥ ॥ भवन्ति चात्र श्लोकाः [*] 23 भूमिं यः प्रतिगृह्णा(ला)ति यश्च भूमि प्रयच्छति । उभी तो पुण्यकाणी नियतं स्वर्गगामिनी ॥ [१३] सं(शं)खं भद्रासनं च्छ(छ) वराश्वा वरवारणाः । भूमिदानस्य चिह्नानि 24 फलमेतत्पुरन्दर ॥ [१४*] सर्वानेतान्भाविनः पार्थिवेन्द्रान्भूयो भूयो भूयो' याचते ___ रामभद्रः । सामान्योसं (यं) धर्मसेतुर्नृपाणां काले काले पालनीयो भवद्भिः ।। [१५*] अस्मद्वंसे (शे) परिक्षीणे 25 यः कश्चिन्नृपतिर्भवेत (त्) । तस्याहं करलग्नोम्मि (स्मि) शासनं न व्यतिक्र मेत् ॥ [१६*] व(ब) हुभिर्वसुधा भुक्ता राजभिः सगरादिभिाः । र्य(य)स्य यस्य यदा भूमिस्तस्य तस्य तदा फलम (म्) ॥ [१७*] गामे28 को स्वर्णमेकं च भूमेरप्येकमङगुलम् । हरं (र) नरकमाप्नोति यावदाहु(भू) तसंप्लवम (वम्) ॥ [१८*] तडागानां सहस्रेण अश्वमेधफलेन च । गवां कोटि प्रदानेन भूमिहर्ता न सु(शु)27 ध्यति ॥ [१९] स्वदत्तां परदत्तो वा यो हरेत वसुन्धराम (राम्) । स विष्ठायां कृमिभूत्वा पितृभिः सह मज्जति ॥ [२०] षष्टिं वर्षसहस्राणि स्वर्गे - वसति भूमिदः । पाच्छेत्ता चानुमन्ता । 28 च तान्येव नरके वसेत् ॥ [२१] वारिहीनेष्वरण्येषु, सु(शु)ष्ककोटरवासिनः [*] कृष्णसाश्च जायन्ते देवव्र (ब)ह्मस्वहारिणः ॥ [२२] यानीह दत्तानि पुरा नरेन्द्रीनानि धर्मार्थ29 यशस्कराणि । निर्माल्यावान्तप्रतिमानि तानि को नाम साधुः पुनराददीत ।। [२३] वाताभ्रविभ्रममिदं वसुधाधिपत्यमापातमात्रमधुरा विषयोपभोगाः । प्राणास्तृणा30 ग्रजलवि (बि.)न्दुसमा नराणां धर्मः सखा परमहो परलोकयाने ॥ [२४] ॥ मङ्गलं महाश्रीः ॥ ॥ The word is redundant.---Ed.] . [Other rooorda generally bavo lawina.-Ed.)
SR No.032588
Book TitleEpigraphia Indica Vol 34
Original Sutra AuthorN/A
AuthorD C Sircar
PublisherArchaeological Survey of India
Publication Year1961
Total Pages384
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy