SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ 191 No. 28] NAPITAVATAKA GRANT OF GANGA DEVENDRAVARMAN 5 rõḥ sakala-tļi(tribhuvanä(na)-mahāprāsāda-nirmmāņ-aika-sūtradhārasya 6 bhagavató Gokarnnasväminas-charaṇa-kamala-praņāmād=vigata--kali-kā7 la-kalamko Gagāmmala?-kula-chūdāmaņi[h*] sphu(sphū)rjjan-nija-bhuja-vājrajñā Second Plate, First Side 8 jita -sakala-Kaligāmdhirājyē mand-ānila-vēla(lā)-kula-kallola-jaladhi9 [r]mē(mē)khal-āvani-tal-āmala-yaśāḥ anēka-bhi(bhf)shana-samara-samkshobha-jani10 ta-jaya-pratāp-āvanata-samasta-sāmanta-chaka(kra)-kiriţa-kiraņa-majamri-pujan-ra11 mjita-charaṇaḥ paramamāhësvarő mātā-pitfi-pada'nudhyāto mahārāja(jā)dhi12 rāda(ja)-paramēsvara-srimad-Bhūpēndrayarmma-sūnu-sri-Dēvēndravarmma(rmma) || Koluva[r*]ttanyä[mh*] 13 Na(Nā)pitavāțaka-grāma-vāsiriaḥ kuțumbinas=s&mājñāpayati viditam=astu võ 14 yath=āyan dharmmo ma(mā)tā-pitrõr=ātmanas-cha puny-ābhivri[ddhaye) || [s@]sha-guna gan-a Second Plate, Second Side 15 dhārasya Mādhava-bhattasya pautrābhyām shat-karmma-niratasya vidita-sakala-vē16 d-ārtthasya Drūņa-bhattasya putrābhyä[m*) shadhabam(damga)-sahita-Bahvpicha-vēda pāragābkyām(bhyām) 17 avagat-āsēsha-sastrartthabhyām Kāmukāyana-sagotrābhyā[m*) Narasimha-bhatta [Mā]dhava18 bhattābhyām=mayā ayam grāmas=sa[*]vva-kara-parihāṁrēņa cha kattakam-uttara (ra)ya19 pa-nimittē udaka-pūrvvakaṁ sampradatta iti yath-odita-bhöga-bha(bhā)gam=u20 panayantas=sukham prativasatē(th=ē)ti | sam (sa)mprati prā[g*]-da(dā)kshinyõna sima(mā) li[m]gāni likhyantē [1*] 21 166 (aišā)nyām (Disbu-Sividi-Nāyadavāța-trikūtē valmikaḥ tato vana-ra(rā)ji ya(yi)vatti (t-tri)ku(kū)[tta*]m 1 Tho Chidivalass plates read kamala-sambhava-salila-kohalita. · Road Gang-amala. • Read vajr-Opärjita. • Read Kaliñg-adhirajyo. * Read mamjari-punja. • Read päd-ao. * This may be a mistake for gramo (900 JAS, Letters Vot XVIII, p. 80, note 3). But the word is unnecessary as it occurs in line 18 below. . Read kastr-arthabhyan. • The correot name of the götra is Kämak dyana or Kamukayani. 10 The intended reading may be saruva-kara-pariharanh cha kritva.
SR No.032588
Book TitleEpigraphia Indica Vol 34
Original Sutra AuthorN/A
AuthorD C Sircar
PublisherArchaeological Survey of India
Publication Year1961
Total Pages384
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy