SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ No. 27] CHIRUVROLI GRANT OF HAMBIRA, SAKA 1383 183 4 m mahatānit gaņaiḥ saksid=bhuvana-jātānām Kamal=odhë(dē)ti (ya*]t-karaiḥ | [3*] Tad vamse Kapilē5 svaras=sakaļa-bhūnātha-pratāp-ānala-jvālā-jāla-tiraskȚid-u[i*ljvala-lasat-tējö-vīšēsh Āruņah [l*] 6 Lokālāka-lalāma-bhūta-vilasat-kitta(kirtti)-prabhā-ksha(kshā)lita-prasphūrjjat-kakubam (bh-ām)tarā vijaya7 të bhūmandal-Akhadalah | [4*] Vira-sri-Kapilēsvara-kshitipatēr=dhādhistī)shu bhērī dhvanau bhār-ābhugna-bhujanga8 puṁgava-phaņīsv=ākrāṁtta(ta)-din-mamdalē Hampā kampam=agāt=tadā(to)=dhikada(ta). rā Dha9 rā cha dhār-ātura-dvārā Kalbe(lba)ragā vimukta-turagā Dhilli cha Bhilli-vșitā | [5*]* Tat putraḥ para-bhū10 pa-[vā]raņa-ghatā-pamchānanas=samchit-ānēk-õdyat-suksitaḥ kṣit-akhila-mahi-brahma pratishthāpanah 11 arthi-vrāta-suradhru(dru)mas=sura-sabhā-niņ(sam)vāsi-nāri-mani-gita-sphita-gun-ākaras= chiram=Ahamvīrah kumā12 rõ vibhuḥ (6*] Vira-sri-Kapilēśvarasya tanayê Haravira-vīrēšvarē | sannaddh-oddhura simdhurari dhvanita13 dig-bhāgam samārōhati ārōhamty=arayaḥ śirāṁsy=uta muhur=grāvņām ku14 ch-agra(grā)ņi vā sva-strīņām-athavā tadiya-charaña-dvaṁdvam bhajamta sadā [7*] mangala-mahā-Sri-bri-śrī[h*1 [l[*] Section II First Plate, Second Side 15 Sākē Rām-abha-loka-dvijapati-ganitē vatsarē='smin Vņi[sh-ā]khyā [mā]sē Bhădrē cha kum(ku)hvām Bhrigutana16 ya-dinē dēva-Hamvira-bhūpaḥ | Chi[r*]vroli-grā[ma*]m=urvi-vibudha-samitayē Mē Pamirru-pra17 yuktai prādāt=Krishņā-taţastham saha phala-tarubhis-sarva-mānyam sva-nāmnā ..[8*] wrimat-Pra18 tāpa-Hamvira-kumāra-satpurasya cha simā-chihnāni sarv[&*]ni vilikhyarıttē(tē)='mdhra bhāsha19 yā 159** paschimānaku Avalamka padumaţa Gongapūmdivāri guttalu kadapala | i-lankaka uttaränaku Gorgapūdivāru vei(yi)mchina guttalu ka20 dapala | Avalarka-tūrppunanu Bölāvāni chêni vu(u)ttaraṁ kadapala | a-cheni (tū]rppunanu Gõpāļuni chēni vu(u)ttaram kada21 pala | Ā-chêni tūrppunanu Bayyarāju-kode vu(u)ttarapu polamēra Thãnyam Chiguvõli. Merakanapalli-sandduThe danda is redundant. This verse occurs in the Voligalani grant of Kapilčevara with slight variations (above, Vol. XXXIII, pp. 285-86). . Cf. the grants of Raghudēva (above, Vol. XXXIII, p. 13, verde 22). • From here the letters are comparatively smallor.
SR No.032588
Book TitleEpigraphia Indica Vol 34
Original Sutra AuthorN/A
AuthorD C Sircar
PublisherArchaeological Survey of India
Publication Year1961
Total Pages384
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy