SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ 176 EPIGRAPHIA INDICA [Vol. XXXIV 16 ty=ēvam=ētad=ubhayam=apy=Oshara-Vähēka-mahattara-Sangilaka-pramukhõ(kh-ā)dishta chatur-ághātana -visuddham sa-bēvaran' ba-bhūtä(t-6)pätta-pratyāyam 88-hirapy aděya sa-bhoga-bhāyam * 17 sarvv-ādāna-nahitam bhúmicacnhidra-nyäyên=a-chāța-bhata-prāvēkyam-a-chandr-arkka kālikam putra-paati-ánvaya-krama-bhögyam | Kuragiri-sámánya-Brāhmaṇa-Gopa putrēbhyd Brahma18 ņa-Gõpåditya-Gõpādhya-Dēbhata-Dhöņdha- |* Gõpasvāmi-prabhțitibhyo Vā(Dā)ndāyana-sa götra-Väji(ja)saněya-sabrahmachari-Mäddhyandinēbhyah-pañchabhyo=pi bhrätsibhyah pañoba-mahāyajñiljni)ya19 nāṁ karnımaņām=utsarpan-artham pitrõr-atmanas-cha punya-yaső-bhivriddhayē pūrvva pratto-dēva-brahmadāy-abhivarjjam=udak-ātisarggēņa brahmadāyaḥ pratipăditam'=ity= avagamy=āmīsha20 m=idam yu(bhu)ñjatām bhojayatām krishatām karahayatām v=asmad-vamsajair-anyair-vv= āgāmi-nfipatibhis=sāmānya-bhū-pradāna-phalõpsubhirunna kaischid=vyāghāta pravartti tavyam(vyam) || kamala-dala-nilina31 väri-sam-asthirataram=ētam=avētya jiva-lõkam(kam) anumatir=anupālanaṁ cha karyan kasi-kara-chäru-yasas-chichishubhis-cha | yas-tv=ajñānād=achchhindyäd=achchhidyamanam veanumodēta sa 22 pañchabhir-mmahā-pātakais=samyuktaḥ syād=uktam cha || Shashțin varsha-sahasrāņi svargge mödati bhūmidah [l*) achchhēttä сh=anumanti cha täny=ēva naraka vasēt 11*1* Bahubhiruvvasudhā bhuktă rajabhis-Sagar-ādi 23 bhiḥ [l*) yasya yasya yadā bhūmis-tasya tasya tadā phalam(lam) || Sva-dattām para-dattām vā yo harēta vasundharām(rām) | kapilā-sata-ghātinām=ēnas-sampratipadyatë || Vindhyatavishy-e-töyāsu kuahka-kotara 24 visinah (1") krishnähayowbhijāyantē brahmadãy-apahāra[k]a[h*] || Purvva-dattām dvijāti bhyö yatpūd-raksha Yudhishthira | mahim mahibhritām srështha dänäch=chhrëyöwnupāla nam=iti || Kishkindhipura-pra[va)25 .. .. .. .. 'samvatsarē tryasititamā Kārttikyām=adya likhitam-idam sāndhivigrahika Pāhēkēna [l*] dītakas-ch=ātra rājaputra26 Ghorghatasvāmi! 27 bri-Babhatasya sva-hasta[h] | Better read aghafa. * Read sa-laivaran or na-baibarark supposed to refer to a levy in kind (Ghoshal, 1. Rev. Syst., p. 220): but esidara may be Marathi beri, 'arable land originally excluded from the village assessment' (Wilson's Glossary) • The danda is wrongly inserted. • Batter road suamibhyo The goos with wbhayam in line 16. . • The motre of this verso and the following four stanzas in Anwohfuble * The damaged akaharas may have bron varddhamana-vijaya-raya. • This is written to the right of lines 25-26.
SR No.032588
Book TitleEpigraphia Indica Vol 34
Original Sutra AuthorN/A
AuthorD C Sircar
PublisherArchaeological Survey of India
Publication Year1961
Total Pages384
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy