SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ 134 EPIGRAPHIA INDICA [VOL. XXXIV 66 ष्टिवर्षसहस्राणि*] स्वर्गे तिष्ठति भूमिदाः ।*] आच्छता (ता) चानुमंता च . तान्येव नरके वसेत् [॥२७*] विन्ध्याटवीश्व (प्व)तोया- . 66 सु शुष्ककोटरवासिनः ।*] 'कृष्णाहयो हि जायते भूमिदानं हरंति ये ___[॥२८*] व (ब)हुभिर्वसुधा भुक्ता राजभि[*] सग87 रादिभिः ।*] यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं (लम्) [॥२९*] - यानीह दता(ता)नि पुरा नरेंदैर्दानानि धर्मा- . 68 यशस्कराणि [*] निर्माल्यवान्तप्रतिमानि तानि को नाम साधु[:*] पुनि* राददीत [॥३०*] स्वदत्ता(त्ता) परदता(त्तां) वा य69 लादक्ष नराधिप [*] महीं महिमता(तां) श्रेष्ठ दाना*] (च्छ ) योनुपालनं (नम्) [॥३१*] इति कमलदलं (लां) वु(बु)विंदुलो[लां] Third Plate, Second Side 70 श्री(श्रि)यमनुचि (नि)त्य मनुष्यजीवितञ्च [*] अतिविमलाम*]नोभि71 रात्मनीनैनं हि पुरुष[ष्परकीर्तयो वि[लोप्या: ॥३२*] श्री72 विषयपते[:*] पञ्च सहश्रा(स्रा)णि प्रतिवरिषं (ष) देयानि [*] . 73 श्रीदेवैयराणकदूतकं लिखितं श्रीवत्सराजसु (सू)74 नुना श्रीअरुणादित्येन ॥ is the sign for wpadhmaniya.-Ed.] [What has been read as superscript Son below, p. 140.--Ed.] [Rond Ordnaks datakad| -Rd.]
SR No.032588
Book TitleEpigraphia Indica Vol 34
Original Sutra AuthorN/A
AuthorD C Sircar
PublisherArchaeological Survey of India
Publication Year1961
Total Pages384
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy