SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ No. 171 BONDA PLATES OF MAHASIVA TIVARA, YEAR 5 115 ,. First Plate 1 Siddham (*Jayati jaga[t*)-traya-tilakaḥ kshitibhțit-kulabhavana-mangala-[sta*]mbhaḥ [1] Sri(brī)mati(t-TI)varadēvo dh[au)2 rêya[h*] sakala-punya-kritām | svasti Śrīpurāt=samadhigatapañchamahāśabd-anēka nata-nsi3 pati-kiriţa-kõți-ghfishta-charaṇa-nakha-darppaņ-õmbhā(dbhā)sit-õpakantha-din-mukhah prakața-ri4 pu-rājalakshmih(kshmi)-kēša-pāś-ākarshshaņa-durllalita-pāņi-paollavaḥ nisita-nistriñía(strim sa)-ghana5 ghāta-pātit-āri-dva(dvi)rada-kumbha-mandala-galadva(d-ba)hala-gõ(67)ņita-saţā-sikta-mukta phala 6 prakara-maņdita-ran-angañaḥ vividha-ratna-saribhāra-lābhā--lõbha-vijsimbhamāṇ-āri-ksha7 ra-vāri-vādav-ānalas-chandr-õdaya iv=ākrita-kar-õdvēgah Kshiroda iv=avirbhūt-ānēka (k-a)tisa8 yi-ratna-sampat Garutmān=iva bhujaong-oddhāra-chaturah parāmsishta-sattru-kalattra nēttr-anjano(na)-ka(kö)mala9 kapõla-kunkuma-patra-bhangah bisht-achara-vyavastha(sthā)-paripālanē(n-ai)ka-dattah(tta) chittaḥ [l*] api cha prā10 ktanē tapasi yaśasi rahasi chētasi chakshusi(shi) vapushi cha pūjito janēn=āklishtatayā ni Second Plate, First Side 11 tantam=avitripto gu(güldho gādham svachchhaḥ prasanno yauvanēna cha(ch=ā)lazkritaḥ srāmibhavana(nnra)py=abahu-lapa12 no=nujjhita-kutsishtā(shņā)=pi nitānta-tyāgi ripu-jana-prachando=pi sõ(sau)mya-darsano bhūti-vibhūsha13 no=pg=aparusha-svabhāvaḥ [l*] kiñ=ch=āsantushțo dharmm-ärjanē na sampalla(1-1ā)bhë svalpa[h*] krödhe na prabhāvē lu14 bdho yasasi na para-vitt-āpahārēh(rē) Faktah subhashitēslu na kāmini-krīdāsu pratāp-ūnala dagdh-āśēsha15 ripu-kula-tula-rāśistuhina-bilā-saila-dhavala-yaśā-räsi-[prā(pra)]kāśita-digantaḥ kaskā)ntah praksi16 tyä srimad-Indrava(ba)la-günor-alankrita-Pandu-vangavamsa)sya śr[i]-Nan[nja dēvasya tanaya[h*) pra(prā)17 pta-sakala-Kossa*]1-adhipatyaḥ sva-punya-sambhāra-prasamit-asisha-jagad-upadravah sve prajóä18 su(sū)chi-samuddhrit-akhila-kaņtakaḥ paramavaishnavő mātā.pitri-pād-ānuddhyātaḥ sri Mā(Ma)ha19 siva-Tivararājaḥ Piharāja-bhuktīpa(ya)-Böndaka-Avadika-sahita-prativāsinaḥ samajña1 Expressed by symbol. * Metre: Arya. * På had been originally engraved and the à sign was later struck off. • Road labha. Lo had been originally incised and the i sign in modial & was struck off. . Jo sooms to have been originally ongraved; but the sign of medial is struck off. • Sandhi has not been observed here. Better ready-Avadika salita-Bondaka or Bondakt Aradika-schille.
SR No.032588
Book TitleEpigraphia Indica Vol 34
Original Sutra AuthorN/A
AuthorD C Sircar
PublisherArchaeological Survey of India
Publication Year1961
Total Pages384
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy