SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ 110 EPIGRAPHIA INDICA (VOL. XXXIV 48 chir-Schäraḥ putro Lakshmidharõ=bhavatu(vat) ICI 25*] Tasmui bhrātŢi-samētāya hirany-oda 49 ka-pürba(rva)kam(kam) turn grämain bhūpatih prādād=a-chandra-rajya-sampadě ll 26*) Tasy-i-chamdr-arka 50 bhöga-sa(sā)dhanai tāın(tā)mra-sāsanan (yam") dharmma-sčtur=nripāņā cha prāyachchhatu(chchhat) | Sa(Sā)mányő 51 kālē kālē pālaniyo bhavadbhiḥ sarbā(rvā)n=ētān=bhāvinaḥ pärithivēm52 drān=bhūyo bhūyo yūchatē Ramacha[*]drah Ill 27*] $va-dattāṁ vä yö harēta vasundhe para-dattai 53 rãi(rām) | slashtim vursha-sahasrani vishthāyām jāyatë krimiḥ | [l 28") Ashtāvimśati-ko 34 työ ya narakāņām su-dūruņā) kramēņa tāsu pachyauté dēva-brahma-sva-hāriņa 05 ” III 29* Sri-Sömanātba-ridushah(shas)-Chatyaņāryo-bhavat=sutaḥ | tat-putra-Padma nābhasyu kți56 tir=jjayati šūsanē [C] 30*) Rulppa]la-śrëshțhi-putrēna tulä-dibya(výa)-niyöginä [*] likhi57 tań Dlannayön=ēdai säsona cha n/ip-ājiaya || [31*) waungula-mahāśrī[h] • TWa is followed by two fora de igns between doublo dandas..
SR No.032588
Book TitleEpigraphia Indica Vol 34
Original Sutra AuthorN/A
AuthorD C Sircar
PublisherArchaeological Survey of India
Publication Year1961
Total Pages384
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy