SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ 108 EPIGRAPHIA INDICA [VOL. XXXIV 11 patih | Sri-Mailala-mahādēvim Jánakīm=iva Rāghavaḥ [[|7*] Tasmād=asyām=ajāvē12 tām Permāļi-Vijayau sutau | Mahēšād=iva Pārba(rva)tyam Gajānana-Shadānanau 13 (18*] Vāņi-vibhūshan-odagra-guna-nāmā ma'hīpatiḥ | Vijayāitya ity=āsi14 t=khyātas-tatr=ānujo Fhuvi 1 ?[19*] Vitē jagaminētn-nē)ira-sulha-nidhānē yatr=ēkshitē möha-[ju). Second Plate, First Side 15 shā[m] dvishāṁ drāku(drāk) hastām(tān)-nitanvā(hā)d=api cha nishpatamti [||10*] Rmūta[h] prajānām=iva kamininām=astrāņi vastrari ran-ambarē yat-kara-khadga 16 punya-pumjas-tasmād-abbuch=chhri Jayakēsi(si)dēvaḥ dhārāhurrasõbhata 17 grasta-sapatna-rājaḥ 1 [l 11*) Hima-kumuda-mpilā(ņā)li-samkha-kumd-ēmdu-gaurair=iba jaga ti yadīgais 18 ḥ plāvitē kirtti-pūraih api tamasi mahēlā jāta-pūrnu-ēmdu-Samkā dnyitam=abhisaram19 työ mamdanam śubhrayanti | [] 12*] Mahābhāgya-nidhānasya Jayakēsi(si)-mahibhritaḥ Mahādēvi ma 20 hátājsi samabhūt=tasya vallabhā | | 13*] Tasmād=asyāṁ samajani guņa-maņi-samudaya mahodadhi21 s=tanayah | Tribhuvanamalla-kshitipas=tribhuvana- rakshi-vidhau dakshaḥ || [14*) Karē= ri-kari-kurbhēshu 22 mastakēshu cha vidvishim(shäm) | ēkõ=pi sarba(rva)gah khaợgaḥ subhatair=yasya drisyatē [ 15*] N=āham vairi 23 na cha mayi dhanur=n=āpi sastram na ch=īstram pātum pā[thah) kshitidhara-taţim=āgator ham tvad-ājñā 24 | rājan=rēgād=apasara baro-vāriņi svām cha mürttiṁ paśyamni(kyann-i)ttham vadati gata dhir=yad-ripu25 kshöņipälah [|16*] Bhānur=iva bhāti bhuvane Tribhuvanamallo nsipõ=titējasvi (unmūli26 ta ripu-timiraḥ kara-dhrita-kamal-anuraktö=yar (yam) |[|17*] Utturga-sthira-tara-Mèru ram(ra)mya27 rūpaḥ Kādamba-kshitipati-vamba-ratna-dipah | bri-vira-Tribhuvanamalladēva-bhūpab pra 1 The three akaharas na, ma and ma have been engraved on an erasure. * This danda has been written on an unnecessary visarga originally incised. . The four aksharas nf, nå, ma and strå have been written on an erasure. • Rend Mirial. The eign of visarga was originally omitted. The atahara dha is unnecessary here. • The akaharas ja and ga are engraved on an era suro.
SR No.032588
Book TitleEpigraphia Indica Vol 34
Original Sutra AuthorN/A
AuthorD C Sircar
PublisherArchaeological Survey of India
Publication Year1961
Total Pages384
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy