SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ .. 84 EPIGRAPHIA INDICA (VOL. XXXIV 31 दुहित्रा वा मृडस्य पुरविद्विषः ॥[३०॥*] मभवन्षट्सुतास्तस्य सज्जनः सिल्लुको यशः । सोहिल: पुष्करस्तस्यां शंकरश्चेति तद्धिताः ॥३१॥*] भाति स्म तैरपत्यैः स धन्यैर्द्धन्यतरो वशी । षड्वर्गेण नयो 32 यद्वत्संवत्सर इवर्तुभिः ॥[३२॥*] सुषासिते दृढस्तंभे शिलाव (ब)न्धमनोरमे । पितु रायतने तेत्र प्रशस्तिं निरमीमपन् ॥३३॥*] यावत्कृष्णः श्रियमविमना वक्षता स्वेन धत्ते वामांगेन क्षितिधरसुतां 33 यावदुग्रो वि(ब)त्ति । उौं यावद्वहति शिरसा शेष प्राशीविषेशस्तावत्स्थेयादिदम विचलं धाम धाम्नां निधीनाम् ॥३४॥*] श्रीमद्रोहेटकस्थानभूषणं वात्स्यवंशजः । आसीद्धा(हा)न्तो द्विजो वा(बा) णात्पंच34 मो यो महाकवेः ॥[३५॥*] तस्माद्दुर्लभराजोभून्मतिमान्विदुषां वरः । यस्य नाविदितं . कि (किं)चिद्वाङमयेभून्महात्मनः ॥३६॥*] तत्सूनुर्विमलमति जगरिपु: केशवार्कनामेमां (माम्) । अस्मिन्व्यधात्प्रशस्ति मधुसू35 दनपादपंकजंभ्रमरः ॥[३७॥*] तेनैवालेखि कविना च ॥ मासीद्विद्वान्वाहरिः सूत्रधारो धूलावासस्था- भगवंश्यः । उत्कीर्णेषा वाहिलेन. प्रशस्तिस्तत्पुत्रेण स्वक्षरा चारचक्रेति' कविनामगर्भ(भम्)' विष्णुरसौ शं परमं मह्यं यच्छतु नित्यं कुलहारीणां (णाम्) । यस्य रसामण्डलसंभूतं नश्यति पापं स्मरणादेव [॥३९॥*] विदितसकलवेद्यो विश्वनाथोलमुर्त्या प्रकृत समिति वा (बा)णं भीतिमा स सुप्तं (प्तम्) [*] दिनकरनिभमस्त्र दुष्टविघ्नं प्रजाकवहति मथितहेतिविद्विषां सुप्रभो यः [॥४०॥*] विमलमतिसुकविकृति Rond charu-chakra [113811*] it. The phenomenon of the closing it being mixed up with the last Oyllable of the conolnding Vorso is of fairly frequent occurrence in insoriptions. C. CII, Vol. III, pp. 64, 76, 191, 19, 247, 289, 296. The two syllables left unread after sth in the second quarter of the verse are very much damaged. The first la possibly * na and the second appears to end in medial d. *This and what follows oocur in the stronlar diagram in the centre of the insoription. For an explana. Hon, se above, p. 80.
SR No.032588
Book TitleEpigraphia Indica Vol 34
Original Sutra AuthorN/A
AuthorD C Sircar
PublisherArchaeological Survey of India
Publication Year1961
Total Pages384
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy