SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ lalo EPIGRAPHIA INDICA [VOL. XXXII 29 patubhiḥ sakal-artha-dakshaih ! [15*] Vēd-artha-sāra-nipuņair=amitaiḥ parïtā lokair=vvilokita-ka30 [1]air=amalais-cha ramya [I*] dēśyaiś=cha bhāņda-nichayair=nnichit=āti-sārair=ya dēva-bhūmir=iva sad-vipu(bu)31 dhair=vvibhāti || [16*] Yasyāṁ Bhagavati Dēvi dēva-dānava-pūjitā [l*] varadā mānavā närh tu Kalpāmghri32 pa-tar-ūpamā || [17*] Virājitā dvāri ghana-pravēša-vinirgat-ā‘yāsita-lõka-lakshaish *] ryālyä) gopurai33 r=uchchhrita-küta-koti-kshaņa-dhvajibhūta-sitām(t-a)bhra-bhamgaiḥ [18*] Adhishthitä köți-sahasra-ratnaiḥ śrut-ā34 nvitaiḥ(tai)s=ch=ānagha-parshadā v ā [*] Vimukta-māyair=ainadair=udārair=yā bhū-surair=vvēda-parair-anindyai35 ” || [19*] sa cha pūrvv-oktaḥ sri-Bhillamāladēvó vārika-purassaras-tasyās=cha Sri-maha parshat-svā36 dhyāyika-samēta-sri-mathikāyāḥ sāsana-pū[rv vāji vyavasthāṁ prayachchhati | yatha mathik-o37 ttara-dig-bhāge sthita-prākār-ābhyantarē='smadiya kiyan-mātrā bhūmir=yā pravishță ta38 t-samva(ba)ndhë mathikayā='smäkam prati-dip-otsava-bhanga[m*] vyāvahāruka-srēshta - Gambhuvaka-drammāḥ śrota39 kēs dēyā[h*] chatvārimsad=ankato=pi draø 40 [l*) adhunā yaḥ kaschid=dēvakiya-vipro vaņijõ' vā brotaka-sam 40 varddhana-vyājēn=anyēna vā prakārēņa prākāra-bha[m*]janāya kākatāliyo bhūtvā ātna(tma) hananam 41 vyājam vā karāti sa mṣitā=pi śva-garddabha-chāņdāla-vad=drashțavyaḥ [!*) vaņijae=tu rājakulēna sa42 rvvasv-āpaharaṇam karaṇīyam tathā dēva-vārikānām(ņām) srotakam na dattam chēt=tada mathikā-dvāram 43 dadatan Bhagavatim(tyai) va pūjyäm(jäm) vidava(dha)tām parshan-madhyavartty=anyo vā ātma-hananam karoti sa mi44 tõ=pi śva-gardda bha-chāņdāla-da(va)d=anayā sthitya vyavasth=ēyam=ă-chandr-ārkka-kālam yāvad=ubhaya-va45 rgēn=āpi pālanīyā [l*) yas=tu punaḥ śrotak-ollarghana-vyājēna bhūmy-apahāram karoti sa 46 pamohabhir=mmahāpātakair=upapătakais-cha sampriktóbhavēta(vēt) | yatha ch= aitat=tathā vyavastha47 dātā sva-matam-äröpayati matam mama sri-Bhillamāladēvasya värika-purassarasya [l*] 48 Asīt=Kāyastha-gottri sasi-[ka]ora-vimalē Jõggapaiy-ābhidhānas-tasmād-Amvaipalo-sūnu [r*]=nija49 kula-tilakon-bhüt=tatah sūri-sëvyaḥ jātaḥ sri-Sambhudēdõ(vo) vinaya-naya-yuta[h*] sad-dhruvő va (ba)ndhu50 kānto dha[r*]mmajñaḥ sāsanam drāg=alikhad=anumatēn=7bhayā spashtam=ētat || [20*) mamgalam=iti || 1 The dandas are superfluous. ? Better read vinirgam-ao. 3 Better read parshadiyaih. • Read vyavaharika-śrēshthi". I.e. srolaka-rūpēna. . This is a contraction of dramma. 7 The word ww.nija has been used here in the sense of vanik which is, however, used in line 41 below. . We may add yah kaśchit here. • Originally ha was incised in the place of ka. 10 The intendod name may be Ambaiya,
SR No.032586
Book TitleEpigraphia Indica Vol 32
Original Sutra AuthorN/A
AuthorD C Sircar, B Ch Chhabra,
PublisherArchaeological Survey of India
Publication Year1957
Total Pages512
LanguageEnglish
ClassificationBook_English
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy