SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ No. 30] VILASA GRANT OF PROLAYA-NAYAKA 263 61 '. Juaņi)-vrajair=urnna(na)ta-hēma-räsibhiḥ | siddh-āpaņā ya satatan virājatë dhanës Varasy=762 va cha bhända-gēha-bhūh || [43*] Sa tām=adhishthāya purim samțiddham Prola-kshitisaḥ Puruhū63 [ta-tējāḥ} | apāsta-vē(vai)ri-kshitipāla-lõkām prasāsti prithvim nija-sāsan-āmkāṁ(kām) | [44*] Yad-dhāți Fourth Plate, First Side 64 shu valat-turamgama-khura-prödyad-rajā-maṁdali-vistáraih paridhúsar-ála[ka)-bhara-pra65 mtā disā-yoshi[ta*]| drishţvā bhramtim=avāpnuvamti mahatīt gandharva-kanyā mu66 hur-bhityā dūratara-pradhāvad-abita-kshmāpāla-yoshi iti! [45*] Yat-pratāpa-ta panē67 na vibvalā vairina) kshiti-bhțito mabiyasă | pāda-pądma-nakha-chandra-rõhiņi68 m kitaläm paricharariti chandrikam (kām) || [46] Yad-bāhu-pitham samprapya pratap oshmala(la)in=u69 nnatam(tam) tyajaty=ambudhi-sa[m]väsa-klēšam=adya vasundhară ! [47*] Aratna-maali paridantu70 rēshu nirätapatr-ãvaranéshu yasya | ajñā-nati nsityati bhüpatinām mūrdhdhä(mūrddh-ā)71 gra-ra[i*]gęshu samunnatēshu ! [48] Ārõpita-gunaṁ yasya dhanus=sāpatnya samkaya | ari-ra72 janya-kārtānāṁ kamţhasthān=alunād=guņān || [49*] Tasy=ābhavan Kāpaya-näyak-ā73 dyās=subhrātaras=sauryya-nay-opaparınāḥ(pannāh) | yēshu pratishthāpya dhuram dharāyaḥ 74 prabhus=sa dharm-ārjana-tatparõ=bhūt ! [50*] Mahisurēthyah Kali-kāla-varyam tam dā Fourth Plate, Second Side 75 na-rūpam paramam viditvā prādāt-prasastān bahusõ=grahārān mahām76 ti dānāny=akarõd=bahūni! [51*] Yē sūrayas=samti mahitale= 'smin sat=pātra-bbūtá 77 vasu bhūri tēshu datvā(ttv=ā)tipātrē pratipādanāya vyachāyayat=ta'j-jagatītal-ēm - 78 draḥ | [52*] Bhāradvājö - muniḥ pūrvam=abha vad=Vēda-visrutaḥ prathatē=nuttaman gātiam ya79 d-upajñam mahitale || [53*) Tad-gotrē='nnaya-vidushah pautrah putrās-cha Vennay-āryya80 sya | Annaya-nāmā vidvān=abhavata(vat) khyāto Yajur-vēdi || [54*] Vennaya-Gaņapa81 ya-vibudbau tat-putrau jagati vißruta-khyāti | Yat-pada-padma-samgād=dhraņir=i82 yam dhanyatām dhattē || (55*] Trivishtapād=ētya gurus=Surānām Pátāļa-lõkātpa(t=pha) pinā 1 The letter te is written below shu and its place is indicated by a cross mark in the line between nna and shu. • A circle with a crops inside is inscribed between the letters ya spd sya. • The subscript * in tnya is written on the left side of the y sign instead of between t and they sign attached to it for want of space. The letter tta is inscribed below the line with a cross mark above it to indicate its place.
SR No.032586
Book TitleEpigraphia Indica Vol 32
Original Sutra AuthorN/A
AuthorD C Sircar, B Ch Chhabra,
PublisherArchaeological Survey of India
Publication Year1957
Total Pages512
LanguageEnglish
ClassificationBook_English
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy