SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ 261 No. 30] VILASA GRANT OF PROLAYA-NAYAKA 24 lēna yēna nissēshatām gataḥ | Jamadagnyēna Rāmēņa hata-sēshā mahibhritaḥ || [17*] Virōdbhaṭa-bhaṭa 25 8-sō='pi Vira-Rudraḥ pratapavan | ajayat-sapta-kritvas-tar1 nava-laksh-asva-sadhanam (nam) || [18] Niti-prasastō= 2 26 'pi bal-adhikō='pi sahaya-yuktō='pi cha Vira-Rudraḥ | bhagya-kshater-mānusha-mamdalasya Turushka-ba(bha)rtu 27 va(tur-va)satām-ayasīt ! [19] Sa niyamanō nagarim svakiyāṁ Dhillim prayatnad-Yavanēśvarēņa | Sōmō 28 dbhavayaḥ saritaḥ pratire daivad-ayasit-tridas-adhivasam(sam) || [20] Prataparudratigmāmśau lök-amtara-ti Second Plate, Second Side 29 rōhite [] Turushk-amdha-tamisrēņa samākrāṁtam mahitalam(lam) || [21*] Prataparudrēņa param para 30 sto ripun-adharmō Yavanan gato nu | no ched-gate-'smin Yavanais-sah-aiva katham nirābādha-sukham 31 jajrimbhe [22*] Kechid-dhanadhyāḥ paribādhyamānā dhanaya papair-vividhair-upayaiḥ | kechin-nirikshy-aiva cha Parasīkā 32 n paryyatyajan prāṇa-nabhasvatō-'nye || [23] Dvijātayas- tyajita-karma-bandha bhagnaś= cha deva-pratimas-sa 33 mastāḥ| vidvad-varishthais-chira-kala-bhuktas-sarve-'py-apāhārishat-agrahārāḥ || [24*] Attē karshana-labhē pā 34 pair-Yyavanair-balātkārāt | din-ādīna-kuṭumbāḥ krishīvalā nāśam=āpaṁnāḥ || [25*] Dhana dār-ā 35 [dikē] nṛīņām kasmimschid-api vastuni | sv-ayattata-matir-n-ābhūd-bhuvi tasyāṁ mahApa 36 [di] | [26*] [Pēya] surā gō-piśitam cha bhno(bho)jyam lila-vihārō dvija-ghatanam cha | aśrämtam=asid-Yavan-ā 37 dhamānāṁ katham nu jīvēd-bhuvi jīva-lōkaḥ || [27*] Ittham tair-Yyavana-bhaṭaiḥ prabadhyamānam Tailimgam dha 38 rani-talam sur-ari-kalpeḥ(lpaiḥ) | trata (tā)ram kam-api hrid-apy-avimdamānam samtēpē vanam-iva dava-vahni 39 jushtam(shtam) || [28*] Anamtaram samprati yavanim tām-alōkya piḍām-anukampamānaḥams-ävati 40 rno bhagavan-iv-adyaḥ Prōla-kshitisō vasudham bibhartti || [29*] Pursaḥ pa(pu)rāṇasya padad-udirṇnam(rņam) va Third Plate, First Side 41 rnnam(nam) yam=a[huḥ] Kalikala-varyam(ryam) | tatra prasasto Musunuri-vaméo yaj-janmadhāma [pratha] 1 Stha originally engraved has been erased and corrected into sta. The length mark of dra has been cancelled by a cross mark circumscribed by a circle. Saritah is inscribed below the line with the mark of a cross above. • Dhana" is engraved below the line with a cross mark above the line to show its place.
SR No.032586
Book TitleEpigraphia Indica Vol 32
Original Sutra AuthorN/A
AuthorD C Sircar, B Ch Chhabra,
PublisherArchaeological Survey of India
Publication Year1957
Total Pages512
LanguageEnglish
ClassificationBook_English
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy