SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ 162 EPIGRAPHIA INDICA [VOL. xxxit 23 ţa-jaga(gaja)-ghat-ātöpa-samkshõbhauda[ksham(ksham)] | sauryani tyaktā(ktv=ā)ri-vargo bhaya-chakita-vapuh kv=āpi drishţv-ai[va sa)24 [dyõ] darpp-adhmāt-ā[ri*]-chakra-kshaya-bha(ka)ram-aganiad=ya[sya] dör-ddanda-rūpam (pam) | [16*] Pātā (ya]s=chatur-amvumbu)rāsi-rasa (sa)n-a25 lamkāra-bhājö bhuvah trasyā]chäpi křitah(ta)-dvij-amara-guru-prājy-ājya-pū[j-a]dara[h 1*] [ja](da)tā [mā]na-bhri(bhri)d-agra26 [ņīr=guņa]vatām yõ=sau śriyo Vallabho bhūttani(ktum) svarga-phalādi(ni) bhūri-tapasa sthänan jugām=āmara (ram) L!! 17*] 27 Yēna (vēt-ātapatra-prahata-ripu-karā(ra)-vrata-täpätu salīlāta jaymē nāsira-dhüli-dhavali [ta*)28 [si]rasā vallabh-akhya[h*) sad=ājyo(juu) [l*] sa sri-Govinda-rājā(jo) jita-jagad-ahita-trai (strai)na-vaidha vya-hētuh | tasya29 šīsū(sīt=sū)nur=ēka-kshaņa-rana-dalit-arāti-matt-abha-kurbhalb ! 18*] Sta(Ta)sy--ānujaḥ srih(sri-Dhruvarāja-nämä mah-anubhavo 30 vihita-pratāpa[h 1*) prasādhit-aśēsha-narēndra-chakra[h*] kramēna vā(bā)l-ārkka-vapurva (r=bba)bhūva || [19*] Jātē yatra cha 31 Răshtrakūta-tilakē sad-bhūpa-chūdāmaņõ(ņau) gurvvi tushțir=ath=ākhilasya jagataḥ sau. evāmini praty-aham(ham) 32 satyam satyam=iti prasā (tā)sati sati [kshmā]m=ā-samudr-āṁtikām=ābi(sī)dha(d=dha)rma parē gun-amrita-nidhau (satya-vrat-ādhishthitē*]* [ll 20*) 23 Sri-Kāñchi-pati-Ganga-Vērgika-yuta [y] Mālavēs-adaya[h*] prăjyänəāma(na)yati sma tā[n=kshi][ti*]34 blirito (yaḥ prā]jyānām=api [l*] māņikya(ky-ā)bharaṇisņā)[ni*) hēma-nati? yasya prapadyõrapie svar yena prathitaji yatonya 35 [bhrāta]rari(ram) [Il 21*] Sāma(m-ā)dē (dyai)r=api Vallabhā(bho) na hi yadā su[1n*]dbirin vidhātunutadă 10 chăturdanta-raņē vijitya ta36 rasā pasobāttato bhū Second Plate, Second Side 37 patir(tim) [I*) prā[chy-ādichya]-parāchya-yāmya-chalasatil-pa(pā)li-dhvajair=bhūshita chi[bnai]r-ya[h*] Paramosvaratvanna[khi]larit lēbho mah-ēbho vibhuḥ [! 22*] 38 Jit-āģēsha-mahispālah] Puraındara-jigisa(sha)ya sa sri-Nirupamo rāja(ja) hitvā matti (rtyar) divā(van) gata[h*] [ 23*] Durvāra-vairi-vanita-mu 1 Road bhuvastrayyās=ch=ipi. * Read ravi us in the Paithan and other platos. • Road "apat sa-lilan as in the Paithan and Añjanavati platos. • Read "hēlus=la. • This phrase omitted through oversight has been supplied from other published charters. Read prātirajyan-api. * Read nichayam. Read Ody=opari. Road prati tam falhaszpi na krilaschelo=nyatha. 10 The deada is superfluous. u Better road yamya-vilasalo as in the Bhor Museum plates,
SR No.032586
Book TitleEpigraphia Indica Vol 32
Original Sutra AuthorN/A
AuthorD C Sircar, B Ch Chhabra,
PublisherArchaeological Survey of India
Publication Year1957
Total Pages512
LanguageEnglish
ClassificationBook_English
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy