SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ : No. 17] MANDHATA PLATES OF PARAMARA JAYASIMHA JAYAVARMAN, 101 V. S. 1331 49 to rāja-ratnam ratn-akarān=nri[paḥ | jāta]h sva-tējas=ākrāṁta-sarvv-orvvi-bhartpi-bhū shape(pah) ||37 Utkhātāḥ para-bhūmayaḥ punar-atūr-ättäs=tato 60 bhyu[d*]dhritā drāgnihkamtakitāḥi karaih parichitās=chakro nijā ropitaḥ pătr-arthana ghatitāḥ sva-sūtra-kalítāḥ snigdhfkfitā yatnato 01 yên=ēti prakatam kulāla-charita-kriçãsu na vriditam(tam) ||38 Tato Yabovarmmālrmma) nipo va(ba)bhūva prachamda-dor-ddamda-lasaj-jaya-srth ma52 ty=arddham=adyan na kis(ki)la trilõkyām dvitiyam=amga yudhi yasya namnab ||89 Tasmād-Ajayavarmm=ābhūd=bhū[ta]le bhūmi-vallabha[b] | prata63 pa-tapano yasya kamal-ollāsan-õlvana) ||40 Prabhrasyan-muda-mālam skhalita-gaje mukham vyagra-jāgrach-chhiv-äsyam vyäkirņpasthil-prakāram 64 dhuta-vidhura-mahäsēnam=udbb[r*Jānta-bhūtam(tam) dhvast-ochohaih-kritti-khamdam prapatita-nayana-brðtram=ugr-ogra-bhā[va]ń yatsha(t-kha)dgēna vyadhāyi pravana(na)m=a56 nudinam ranga-bhūr=Bhairavasya ||41 Vindhyavarmm=ābhavat=tasmäd=asminn=utvvi-tale= khile yo Vimdhya-giri-[va]d=vairi-nfip-opāyana-damtibhih. 56 42 Ajani Subhatavarmma samgarë, krūra-karmma kshata-ripu-nfipa-varmmā samsadi prāpta-barmm1. tridasa (ha)-pati-sadharmm=&th=āmgan-857 dgita-narmmo(rmma) ruohita-ruohira-varmmi märgana-prāpta-kharmm. 1143 Arjjunadevaga ta m&d=Arjuna iva Karuna-jitvarddãn | Bhārate-bhūsh - 88 bhåvi Krishn-aika-ratirva(r-ba)bhūva bhū-bhartta ||44 Satva(t-pa)ksha-kshitibhrij-jaya vyasanitām srutv-sya nám-Anvayān=Maina(na)ka-pramukhāḥ prakampam=e69 dadhur=mmadhya-'mviebhită dhruvam(vam) srt-Somēgva(sva)ra-pabhțivandha-samaye prakshutya(bhva)to=mbhonidhēr=utkallolatay=āvanau yad-abhavatmsarvartta-ko80 lahalah ||48 Divapalas-tataḥ prāpa prajyath rājyam dhar-ādhipaḥl: sumanah-samsadi · pritaḥ Kalpa-vriksh-adi-madhyagah ||46 Sphārai61 r=ullikhitë turamgama-khuraiḥ praudha-pratāp-analair=uddiptēri-vadhu-vilochanadiaire E lliptē galat-kajjalaiḥ 1yat-kāshthă-vi62 jay vriøhah khalu Kaldv=ēk-arihi(ghri)ņā samoharan=pūtätváoh-oharanaibokátürbhir adhunā bhu-mamdala kha(khē)lati || 47 Dhavad-vāji68 khur-āgra-dhūta-vasudha-pfishtha-sphurad-dhūlija-dhtärnt-Akrämte-dig-antarāle-višhaya vyarthľkfit-āhaskaram(ram) | Bhaillasvami-pur-Spa64 kaththa-samarē Mlēchohh-adhipam durddharam yaḥ krodhātutaravāriņ=aiva sahasă dvadha vyadhād=uddhatam(tam) ||48 Tasmāj=Jaitugidovo-bhūt=på68 rthivaḥ prithivitalo | dharam=uddharata yēna srimata Sridhayāyita[m*) 149 Tatah 41 - Jayavarmmina Gibri66 ya Srih sphuradbhū(d-bhu)jam (jam) | brr=dduryaso yamrāsādya tatyāja chapalvéty= alam(lam) 1150 Yuga-yogād-atikshinam vrisha Read drax=nishkamfakitäh. 'Read vyakiran-asthi. The word is generally spelt as lharma and not kharman. Road rammadhye-'mbu. Read patta-barndha.
SR No.032586
Book TitleEpigraphia Indica Vol 32
Original Sutra AuthorN/A
AuthorD C Sircar, B Ch Chhabra,
PublisherArchaeological Survey of India
Publication Year1957
Total Pages512
LanguageEnglish
ClassificationBook_English
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy