SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ No. 3] MASER INSCRIPTION OF A SULKI CHIEF TEXT [Metres: Vv. 1, 4, 6, 7, 23 and 24 Anushṭubh; vv. 2, 3, 8 and 11 Sragdhara; vv. 5, 9, 12, 13, 16, 17, 18, 19, 21, 22 and 25 Sārdulavikriḍita; v. 10 Upajati; v. 14 Arya; vv. 15 and 20 Vasantatilaka.] 27 1 Om1 [*] Namaḥ Sambhavē || Sa jayaty-asakrid-Devī mātṛikā lõka-višrutā | yay-akar-ädibhir-vvarnņair-vvyāptam sarvvam characharam || [1] Drishṭvā kamṭhe surakshath madana-phala-yutäh bhūta-vidrävap-äkhyām pāpau va(ba)ddhāh priyāyā vishadhara-dama[nā -- ---|] 3 pätö dvidhi vaḥ | Kim-sathpräpts-käme bhrika-kapita-jaṭā-dhūma-varttēḥ, kṛišānuḥ Sambhör-amhbhōja-garbha-chohbavir-iva Girij-asy-mdu-vimvē(bimba) punātu || [3] Hamtu Haimadri-kanyāyā bhrukuṭir-duritāni vaḥ | patikē Jahnavim drishṭvā kōpa-raktati (411) (-~~ 2 krityam Nihara-patnyaḥ sakalam-idam-iti pratyajan-pannag-ādin-Gauri-vakrāṁvu(ktr-, ambu)j-āliḥ prakiratu duritam chamdra-se(61)rsho Bhavo vaḥ || [21] Atmanyātmānam-ēva sphatika-vad-amale paayataḥ svair-upayaiḥ svargaukaḥ-prarthanē pi [~~~ -- ~] 4 [m-e]chchhatō nanu pura svarggaukaśāṁ(sām). svāminō Dhātuḥ pāņi-puṭa-chyut-ōdakalavad-dhirō-bhavad-bhūtalē | Sulki-varsa-mahōdayō-hita-kritām sakshād=Yamō bhūbhritām Bharadvaja iti prasiddha-mahima granthi-trika-alamkri[taḥ ||] [5 || *] × . 5 [vam]sē tārādhipa-prabhē | Šulk-anvaya-dharaḥ śrīmān-Narasimhō-bhavan-nripah || [6] Sa Vida-dvādas-adhiśaḥ Kulagrāmē-vasach-chiram | Golahaṭṭyarh tu Chāpakyam-Elāpura-samīpataḥ | [7 || *] Prādād-vaidhavya-diksham chatura-Kalachuri 9 10 kshmābhri 6 p[ē ?]dē sakala-guna-yutal-Krishnaraj-jñaya yaḥ | vistirnn-aji-dhvaj-adhya-pravaravidhi-krite mandap-ämtaḥ pravisya krödh-ägnith pūjya samyag-ghata-kari-rudhir-jyēna khadga-áru(sru)ch=aiva || [8 || *] Garjjitva guru dūram=unnati-bhri 7 --dhi gajasya dana-samayē samjāyatë-pur-mmadaḥ | pushp-āḍaṁva(ba)rayā janāya dadati prāyaḥ phalani drumā n-ōtsēkō na ado na kala-haranam danasya yasy-abhavat | [9] Kri-y=tyamta-viruddha-täpayā vi[path] 8 [si]limukh-asvädita-va (ba)indhujīvaya yasy-ari-nāri saradā viḍamvi(bi)tā || [10 || *] Tasmad-vair-ibha-kumbha-sthala-dalana-patuḥ Kesar-iti prajānāṁ bharttā jātō Gunadhyaḥ kshitisura-sarapaṁ kshämti-bhrit-sunrita-jñaḥ | jitvā yō [yō] – Krishṇarājē Lātēsam Kach[chh]avāham samada || [11 || *] - - va(ba)ddha-jaṭā-kalāpam-uchitam pret-adhivasa-kriyam tikshn-ōdbhāsita-sula-dārita-chitam bhasm-avar[ü]ksha-chchhavi [|] - m-Umapatēr-iva vapur-yad-vidvisham mamdiram || [12 || *] Keśaḥ snigdha -~-[1]-- 1 Expressed by a symbol. Better read püjapitvä hata-kari-, etc. D2
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy