SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ No. 32] NANDURU PLATES OF VELANANTI RAJENDRA - CHODA : SAKA 1091 243 64 श्री श्रीकुलोत्तुंगचोडः [ ||३१|| * ] संतर्प्य वसुधाराभिर्व्व[सु]धां वसुधाधिपः [* ] स पं65 चंदश वर्षाणि शशास [ शिव]किंकरः [ ||३२||* ] 'तस्मादभूदंबुधिमेखलाया वसुन्धरायाः 66 पतिरप्रकंप्यः[* ] श्रीराजराजो रजनीशवक्त्रस्संराज राजीवममाननेत्रः [ ||३३||* ] 67 "लक्ष्मीपति (ते) ब्र्भुवनपावनपादपद्माद्गंगाप्रवाह इव कीर्त्तिकर (प* ]वित्रः[ | * ] श्रा68 सीत्रिलोकजनकस्य चतुर्थवंश: ( 1 ) पादारविंदयुगलात्कमला Fourth Plate; Second Side 69 सनस्य |[|३४|| * ] 'वंशेस्मिन्रजनीशनिर्मलमणि[स्म ] द्रव्यचूडामणिः .... 70 []पराक्रमो जितरिपुः श्रीमल्लभूपोभवत्[*] येनेयं वेल[नांडुना ] 71 मविषयस्सामंतचिह्नस्सह [ प्रा* ]प्तस् त्र्यंबकपल्लवाणगिरम्म (म्मा) 72 हाय्य[सं] तोषितात् [ ||३५|| * ] गतेषु तद्रव्येष्वनेकेषु जितारिपु 7 73 मंडलेशेषु पृथिवीमंडनेषु यशोर्द्धिषु । नरेंद्रानुचरः शूर 74 स्तद्वंशे मल्लयोभवत् । चंडासिनायनिय्येंनाखंडि खंडित 75 वैरिणा [॥३६॥ * ] तस्मात्पिडुवुरादित्यनामास्य गुणतोभवत् [ । *] एरित 76 त्सुतो जज्ञे ततोभून्मल्लियो नृपः [||३७|| * ] 'चालुक्यभीमानुचरेषु 77 मुख्यो यः को[ल्ल]पांबां विधिनोपयेमे [*] ताभ्यामभूतां विनयो[प] 78 [ पनौ] वीरौ सुता [ वे ] कोरपौ तु [ || ३८ || * | 79 कर्त्ता सुकीर्त्तनः [*] पत्नी प्रिया " तस्य कट्टांबासीन्मनोहरा [||३६|| * ] ताभ्यामभूवन् ष 80 ट्पुत्राः षण्मुखप्रतिमा भुवि [ | * ] मल्लियो कुडियो गंड: पंडो नन्नश्च 81 कापनः [ ॥ ४० ॥ * ] 'कुडियाय ददौ तेषु विमलादित्यभूपतिः [ 1 ] मंडलं गु Read श्री. * Metre: Anushtubh. These two letters far are written beneath the line. • Metre : Uprajati. • Metre Vasantatilaka. • Metre : Sardilavikridita. ० "Read. 'सुगुणतो Here the letter s 'This name may also be read as कोत्यपांबां. योभूत्तयोर्ज्येष्ठो वंश is written below the line after the letter. This and the next four verses are in Anushtubh metre. 10 Two letters are wanting in this pāda.
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy