SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ 218 EPIGRAPHIA INDICA [VOL. XXIX Reverse 29 खनीप्रवेस(श)तया भूमिच्छिद्रापिधानन्यायेनाचन्द्राक्कक्षितिसमकालं महामण्डलाधिपति श्रीमङ्गलकलशस्य म30 हादेव्याः । विराटवडशो(वंशो)द्भववागडिकुलकुमुदशशिलेखायाः श्रीशशिलेखाया ____ विज्ञप्त्या स्वर्गीभूतनिजतात31 स्य श्रीनानाभिधानस्य धर्माय स्वकारितश्रीनानेश्वरनामायतने प्रतिष्ठापितस्य ___ भगवत उमामहेश्वरभट्टा32 रकस्य सततस्नपनगन्धपू(पु)ष्पदीपधूपनिवेद्यव(ब)लिचरुपूजादिप्रवर्तनाथ खण्डस्फुटित संस्करणार्थ महाव्रतधारि33 णां तपस्विनां सत्रकोपीनोत्तरासङ्गग्लानभैषज्याथ पाटकसहितस्य ग्रामस्यैको भागः । एवं वा(ब्रा)ह्मणानां प्रासाछा(च्छा)दनार्थ द्वितीयो भागः । पादमु(मू)लादीनां जीवनभुक्तिपरिधानार्थ तृतीयो भागः । तथेतरश्चतुर्थो भागो दा35 नपतिस्वसन्तानपरंपरावर्तनार्थञ्चऽ(ञ्चा)स्माभिस्ता (स्ता) प्रशासनीकृत्याक्षयनीवीधर्मेणाक रत्वेन प्रतिपादितस्तदेषाऽस्म36 दति(इत्तिः) धर्मगौरवाद्भवद्भिः परिपालनीया ॥ सम्वत् १०० ५० ८ कात्तिक शुदि ७ । उक्तञ्च धर्मशो(शा)स्त्रे [*] व(ब)हुभिर्वसुधा दत्ता राज37 भिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं(लम्) ॥ [१८*] मा भु(भू)दफलशङ्का वः परदते(ते)ति पार्थिवाः । स्वदानात्फ38 लमानन्त्यं परदता(त्ता)नुपालने ॥१६*] स्वदत्ताम्परदत्ताम्वा(त्तां वा) यो हरेत वसुन्धरां(राम्) । स विष्ठायां कृमिभूत्वा पितृभिः सह प39 च्यते ।।२०*] व(ब)हुनाता किमुक्तेन स(सं)क्षेपादिदमुच्यते । स्वल्पमायुश्चला भोगा धर्मो लोकद्वयक्षमः ॥[२१] इति कमल40 दलाम्बु(म्बु)वि(बि)न्दुलोलां शि(श्रि)यमनुचिन्त्य मनुष्यजीवितञ्च । अखिलमिद मुदाहृतञ्च वु(बु)वा [न] हि पुरुषः परकीर्तयो वि41 लोप्याः ॥२२* यावन्मौलीन्दुलेखोज्ज्वलितसुरसरिद्वीचिहारावलीभिर्भस्मस्मेरां स्मरा रेर्द्धवलयतितरामंशुभिः का42 यकान्ति (न्तिम्) । आसा(शा)चक्रकचूडामणिरपि तरणिोतते यावदुच्चैर्देव्याः श्रीसिन्दगौर्याः प्रभवतु भ(भुवने शासनं तावThe darda is superfluous.
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy