SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ 216 EPIGRAPHIA INDICA Vor. XXIX TEXT PLATE A [Metres : Vv. 1, 6, 7 Sārdūlavikridita ; vv. 2, 23 Sragdharā ; v. 3 Vamasthavila : v. 4, 5 Varanta tilakā ; v. 8 Drutavilambita ; v. 9 Sikharini; vv. 10-16, 18-27 Anustubh ; v. 17 Malini ; v. 22 Pushpitāgra.] Obverse 1 ओं' स्वस्त्याशाजयसाधिताखिलनृपप्रस्थापितैः सर्वतः संसर्पद्भिरितस्ततोऽपरिमितैर्द्धा तूज्ज्वलैः पी2 लुभिः । गत्वा जङ्गमतां समस्ततनुभिः सेवार्थमभ्यागतर्भूभृन्नामभयादिव क्षितिधरैः संकीर्यमाणान्तरात् ॥[१*] 3 श्रीगुहेश्श्वरपाटकनिवासिविजयस्कन्धावारात् ॥ आसीद्वंशे कराणां(णा)मकलितमहिमा ऽनल्पसत्व(त्त्व): प्रतापी । 4 [भूभृ]तुङ्गोतमाङ्गाक्रमणकृतरतिः श्रीमदुन्मदृसिंहः । राजा लब्धो(ब्धो)ज्जितश्री: स्फुरदसिनखरोत्खातमाद्यद्विपक्ष6 माभृन्मातङ्गकुम्भोच्छलदमलयशोमौक्तिकालंकृताशः ॥[२*] सुतोत्तमस्तस्य समाश्रय[*] __श्रियः प्रशासदुर्वी शुशु6 भे शुभाकरः [*] कलेरलंघ्यं सुकृताश्रयाय यो बिहारमुच्चैविदधे शिलामयं(यम्) ॥ ___[३] तस्यात्मजः कमलभूरिव राजहंस(स)7 सेव्यो गयाड इति भूमिपतिव(ब)भूव ॥(।) यस्याभियोगमधिगम्य गलन्मदानां नेमुः शिरांसि न धनूंषि विरोधभाजां(जाम्) ॥४*] तस्मा8 त्रिवर्गफलसम्पदवाप्तिहेतुरासीनृपः कुसुमहार' इति प्रतीतः । तस्मिन्नजाततनुजन्मनि कीत्तिशेषे गोस्वामि9 नी चिरमुवाह धुरन्धरायाः ॥[५*] ध्वस्तं वैरिकुलं यशः प्रकटितं जाताः प्रजाः सुस्थिता भू(भुक्ता श्रीरतुला किमन्यदुचितं का10 र्य मयास्मिन्निति । वोढं प्रौढ इति स्वनप्तरि भरं श्रीलोणभारे भुवो विन्यस्यातुलभक्तितुष्टमनसो भेजे पदं सा ll हरे. ॥[६*] तेजो हव्यवहे हुताहितहविर्भूपालमौलिस्फुरच्चूडोच्वैर्मणिवेदिकाहितल सत्पादारविन्दद्वयः ॥(1) 12 तस्या एव निदेशतः स च कृती स्वीकृत्य राज्यश्रियं रेमे धर्मधनाविरोध सुभगै गैरनासक्तधीः [॥७*] अथ स राज1 Expressed by a symbol which is also regarded as indicating siddham. [In the names Kusumahāra and Lalitahara, occurring several times in both the plates, what has been rend as hiseems to be really bh.-D.C.S.] -
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy