SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA (VOL. XXIX 8 ॥ तस्यानुजातो विदित[प्रतापो बल्लाळदेवक्षि]'तिपस्सदैव । श्रीकामिनीनां विनताव नीशो दिक्प्रांततापः प्रथितिप्र]9 तापः [७॥*] तस्यानुजो धर्मधरो धरित्र्यां दधार] धानखिलान्स्वधर्मे । ___ धैर्यापधुर्यो धनदो धनानां श्रीगंडरादित्य इति 10 प्रसिद्धः ।[८॥*] दीनानाथदरिद्रदुःखविकलव्याकीर्णनानाविधः (ध)प्राणित्राणपरायण[*] प्रतिदिनं गुप्ताख्यदानेन यः । यः ll कृष्णाजिनधेनुभूम्युभयतोमुक्षा (ख्या) दिदानप्रदः [*] स (श) श्वद्धर्ममतिप्रवीणहृदयो ___भूदेवकल्पद्रुमः [*] तुलापुरुषदाना[दिषोड-] 12 शक्रतुकारकः । सौ(शौ)चगांगेयकीर्ते (त्ये)कनिलयः स्वगुण वि [१०॥*] तंन (तन्नं)दन (नः) प्रबलमंडि (ड)लिकद्विपेंद्र[पंचाननो] जनि जगत्रितयकवीरः । 13 प्रत्यर्थिपार्थिवललाटतटस्थपादपीठस्फुटोज्वलयशो (शा) विजयार्कदेवः ।।११॥*] दानाय द्रविणार्जनं जनपरित्राणाय वीरव्रतं [सत्या]14 य पृ(प्रि) यभाषणं हरिपदध्यानाय चेत[*]स्थितिः । संपत्ति]सु (स्सु) मनोविपद्वि [हतये यस्य प्रकामं]' कविः [*] कः स (श) क्तः प्रविविच्य तस्य विजयादित्य]15 स्य वक्तु (क्तुं) गुणाः (णान्) [१२॥*] जगति विजयसूनुर्वेरि[नी]हारभानुनिज ... - - - - - वल्लीलवित्रः[*] विभवविजयशक्रः खंडिता राति16 चक्रो वरनृपकृतसेवो भूपतिर्भोजदेवः ॥१३॥*] रामो यथा.......... 17 था.....देवेन तेनाजनि भोजराज्ये ॥[१४॥*] स्वस्ति समधिगतपंच [महासे (श)ब्द] महामंडलेश्वर सिलारकुलवंसो (शो)द्भव.. ... ... . - 18 गेय परनारीसहोदर शरणागतवज्रपंजर कलियुगयुधिष्ठिर. . .विद्याधर श्रीमहालक्ष्मि (क्ष्मी) देवीलब्धवरप्रसाद [श्रीतगर]19 पुरवराधीश्वरो (र) इत्यादिसमस्तराजावलीविराजिताः* श्रीमन्महामंडलेश्वरो (र:) श्री भोजदेवो वलवाडसिवि (शिबि)[रे सुखसं] - Reading restored from other inscriptions. • Roading routored from the town hall inscription. Road वैरिपन्नगदैनतेयशौचगां-min other inscriptions,
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy