SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ No. 26 TWO GRANTS FROM DASPALLA 187 TEXT [Metres : Verse 1 Sragdharā ; vv. 2, 4-10 Särdülavikridita ; v. 3 Mâlini ; v. 11-13, 16 Anushţubh ; v. 14 Sālini ; v. 15 Pushpitāgrā.] Obverse 1 Siddham (ll*) Svasti prõttunga-mádyat-kari-karata-tata-prasravad-dāna-toyaiḥ samsikta prājya-mārgād=ghana-samaya2 vasa-prăpta-vripti(shţi)-prachärät | viprāņā[m] vēda-sästra-dhvani-janita-sukhat=sarvva lakshmi[m*) davā(dhā)nād=ratnam(tna)-prākära-bhi3 tti-prachura-Jayapurāt-särthakät=sarvvad=aiva || [1*] Asin Nanda-kul-odbhavaḥ kshititala khyāto visu(su)ddh-ānvayo bhūpālair-nata-påda4 padma-yugalaḥ sat-kirtti-lakshmyā vritaḥ | vā(bā)hvõr=vvikrama-lavdha(bdha)-buddha-vi bhavo vidyā-vinito mahān=rājā rājita-loka ē5 va hi Jayānando jan-ananda-kpit || [2*] Sakala-guna-nidhanaḥ khyātaḥ(ta)-saum-(my-o) nnatõ=yan para-hita-nirat-atma loka-mă6 [r]g-ānuvartti | vigata-Kali-kalaňkah: tasya sūnuḥ prasiddhaḥ kshitipani(ti)r-atulo=bhūch chhēp-Parānanda-nāmā || [3*] Atyant-ő7 nta(nna)ta-satru-paksha-timira-pradhvamsaksin=nirmmalaḥ sa[r]vv-āsā(sā)-paripūran-aika chaturaḥ samtyakta-dosh-ābrayaḥ | tasy=[ā)8 bhūt=tanayaḥ prasiddha-mahimā mitr-õdayo bhāsuro bhūbhfid=bhānur=iv=āpa[rah] praka țitaḥ srimāra - Vivānandaka9 $ || [4] Sūnus-tasya nirasta-satrunikarastējo-nidhānaḥ sadā lakshmyā lakshaņa-lakshita [h*]kshitibhujām=agrēsaraḥ 10 sundaraḥ | jātaḥ sachcharito vinita-nipuņo bhūpāla-chūdāmaņir-Dēvānanda-nsipõ=ti-su(su) ddha-mati11 māna(man) khyātaḥ kshama-mandale || [5*] Sa[rvval-prāṇabhritām=abhishța-vishayē chin tämaṇiḥ sarvadā nītau 12 Sakra-guruh prajāsu npipatir=Vēņuḥo suputro mahān pratvyā(tyā)y-ārjana-samchayē cha Dhanadaḥ sad-vikra13 mě Sūdrakah? tasmād=ēva Vilāsaturga-narapõ=py=ēkõ=py=anēkah stha(sthi)taḥ || [6*] Madyatkunjara-pina-ku14 mbha-dalana-prāpta-pratäp-õdayaḥ kshmāpāl-anani(ta)-mauli-ratna-nikara-pradyotit-anghri dvayah | tyāgai 1 From the original plate. • Expressed by a symbol. Read kalankas-tasya. Read bhuchuchhri-Parao. . Read érinafi-Chhivdo. • Road nyipatir-Vainyah. * Read Sudrakas-lasmao.
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy