SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ No. 25] AJMER STONE INSCRIPTION 181 7 pi va(ba)bhữva yaḥ stri bhagn-ārjuno=py=skrita yo hitam=Arjunasya | yaḥ [@]sha-bhoga vihita-sthitir-apy-abosha-bhög-opabhöga-kfid=avatv-akhilarh sa Saurih || 9 || Vaktram nâbhi-sarõja-chāru-hasitam yā pāmchajany-õjva(jjva)la-jyotsnam kaustubha-ratna-sõnam= adharam kesän-vapur-mēchakan ba[stam sā]mrga? 8 dhanur-lata-kutilatimh dhatta-nukarttum bhruvõrdvamdvarh Dänava-südanasya dayi[t]. dēvi briyo võrgtu să || 10 | Virochan-ēmdivaramitra-lõchanām saroja-hastar kanak-ova(jva)l-ām ukām(kām) vi(bi)bharti Lakshmim=iva yaḥ prabhus-tanum sa Vasudevo duritāni hamtu vaḥ || 11 | Udvarttana-pratinipäta-[vasā)- ' 9 t-payodhau dvēdhā-vidirnna-salilē jala-sāyin, ya) | svasy=aiva mürtti[r=a)pară hata yoga-nidram=ālõkito vijayatē sa Murari-minaḥ || 12 | Yasya trasadbhir-avanidhara-tādanēbhyo yād8-ganair=udara-păda-tale nilinaiḥ | piyūsha-mamthana-vipan=niratiryat-av dhau(bdhau) Kūrm-atma10 kaḥ sa Harir=astu vibhūtayė vaḥ || 13 || Sūry-ādhishthita-dakshiņ-ākshi-kira(nai]h samvartta vāty-olvanaih sambösham mukha-mărutais-cha sutarām ēk-ārņnavē gachchhati prithvirh phēna-krit-aspadām-iva dadhad-damshtr-ambu-liptām Hariḥ kol-ātmā vitaratv-a-pürnna salila-krida-spriho vaḥ sivam(vam) || 14[|*] 11 Vishpörddhirayatah sada-kavaohita-skamdhăm npisimh-arddhatām dāyāsub [ka]rapatra yamtra-nibitah basvatusukham vo nakhāḥ | yair-vakshah-khanati Hiranyakasi(6)pordēvēna datta-Sriyam utkhatah su-chir-õtthito hridi mahan-duhkha-drumo näkinäm(nam) || 15 || Yãohñām chētasi matsarād=vi12 rahitasy=ēva Sriya vi(bi)bhrataḥ pratyamgam laghutāṁ cha Vāmana-harëḥ pāda-dvaya pātu vah hastinām vividh-äyudha-pramathit-āmartya-dvishamirshayā nūnan yēna rasätalam pragamito vikramya Vairochanaḥ || 16 || Tri-bhuvana-guru-sishyas=chāpa-vēdē manishi nisita-parasu-lūn-asēsha-ra13 janya-vaṁśaḥ | jayati muni-sama-jyā-rajyad-ātmā Sahasrārjuna-bhu[ja]-[vana]-sham(kham)d āmgāra-ksij-Jamadagnyaḥ || 17 || Mayy=āsva(sva)sya tay-ēdam-arpitam=iti prahv-ā(bhv-a)tmană Janaki-chūdā-ratnam-upāhitam charaṇayor=mūlē Marut-sūnuna grihnan-88 pranayam sa-sāmdra-karuņam s-āvșitti 88-pratyayam | 14 s-õtsäham sa-va(ba)hu-trapam vijayatē dēvē Daśāsy-āṁta-kpit | 18 || Sr[ävairudhā]tu ras-āktamudyad-upal-asang-assig-āśamkayā hā kim jātam=iti pramsijya paritaḥ svesv-ottariy-amchalaih | yam rõm-amchitam=a-kshat-āmgam api cha vyālökya gõpyo muda valgamti sma sa-hēlam=uddhfi-| 15 ta-girih Krishnaḥ sa pushṇātu vaḥ || 19 || Vēda-kriy-āmvu(bu)-rahitam [ka][runa*)-trin-augha chchhann-änanam Sugata-darsana nimnakūpam(pam) pātāya yah kali-yug-aika-suhsichchakära lõkasya Vu(Bu)ddha iti rakshatu vaḥ sa Vishnuḥ || 20 || Tärksh-aröhana-niḥsprihasya turagēn=ódhas[y]a (va(ba)rha]m=vi(rham vi)16 nā kālo yasya karē sthitaḥ kali-samuchchhēdam karishyaty-asih [l go-samyukta-vpishăm (sham) vidhäsyati kritam spishtvå praksishtań yugam Mléchchhänām avasina-krit-88 bhagavin-Kalki Harih pätu váh || 21 | Subh-ākhyānam ghör-āhava-ghatita-bhimam sakunini pradhänēn=āpētam vijayi-bhuja- | 1 Bettor road barnga. · The danda is unnecessary. The two dandas are superfluous.
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy