SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA (VOL. XXIX 31 kshapatalika-l mahäsämanta - mahāsēnāpati - mahapratihara - dau32 hsädhasādhani[ka*)." mahädandanāyaka-/" mahākumārāmätya-/ rājastha33 n-öparika-/ dāsāparādhika-/' chaurõddharaṇika- dāņdika-l danda34 pāśika-l sau (sau)lkika-Igaulmika- kshētrapa-l prāntapāla-kota(tta)pāla-l' angaraksha tad-äyukta-viniyuktaka-l' hasty-asv-Ōshtra-nau-va(ba)la-vyäppitaka35 kisora-vadavā-go-mahishy-aj-āvik-adhyaksha-| dūtaprēshanika- gamāgamika-l' abhitva ramāņa- vishayapati-l' grāmapati- tarika- [l'] Gauda-[/' 36 Mālava-| Khasa-1 Hūņa-11 Kulika- Karņnāta | Lāta-| châta-| bhata-' sēvak-adin ! anyāms=ch=ākirttitān | rāja-pād-opajivinaḥ prativa37 sino Vrā(Brā)hman-õttarā[n] l' mahattam-õttama-kutumvi(mbi)-(puroga)-Mēd-Andhra-Chan dala-paryantan loyath-arham mānayati | võ(bo)dhayatilsamidisati 38 cha | viditam=astu bhavatın yath=Õparilikhitõ='yam grāmaḥ sva-sīmā-[tri]nayüti gochara-paryantaḥ sa-talaḥ s-oddēsaḥ s-āmra-madhukaḥ 39 sa-jala-sthalaḥ | sa-das-apachāraḥ sa-chaur-oddharaṇaḥ paribrita-sarva-pidah a-châta bhata-pravēšah | a-kinchit-pragrājya(hya) samasta-bhaga40 bhöga-kara-hiraṇy-ādi-pratyāya-samētah | bhūmi-chchhidra-nyāyêna' 2-[cha*]ndr-ärka-kshiti sama-kālam mātā-pitror=ātmanas=chpunya-yaso41 bhivriddhaye bhagavantam Vu(Bu)ddha-bhattārakam-uddisya | Bharadvāja-sagotrāya Bhāradvāj-Angirasa-Vā(Bā)rhaspatya-pravarāya po sri-Ananta-savra(bra)hmacha42 riņa | Pippalāda-sākh-adhyāyinē mimānsā(māmsā)-vyākarana-tarkka-vidē | Vahodā-grāma vini[rgga]tāya | Vēllāvā-grāma-vāstavyāya | 43 Mitrakaradēva-prapautrāya | Hřishikēsadēva-pautrāya | Sripatidēva putrāya | Sri-Jaya Dandadēvabarmmaņē Vishuvat-samkrantau vidhivat . 44 Gangāyā[m] snätvā sa(sā) saniksitya pradatto='smābhiḥ | ato bhavadbhiḥ sarvait év=anuman tavyam bhāvibhir-api bhūpatibhiḥ | bhūmēr=ddāna-phala 45 gauravat | apaharaņē cha mahānaraka-pâta-bhayat | dānam-idam=anumódys pälaniyam prativāsibhis-cha kshētrakaraiḥ ajñā-trava46 pa-vidhēyībhūya yathā-kāla[m] samuchita-bhāga-bhöga-kara-hirany-ādi-pratyāy-opanayah kārya iti || Samva(Samva)t 11 Bhadra-dinē 19 (11) 47 Bhavanti chátra dharm-Anusarsinah slökāb Va(Ba)hubhiruvvasudha dattä räjabhis-Sagar idibhih | yasya yasya yadā bhūmis-tasya tasya tada phala48 m || [15*] Bhūmim yaḥ pratigrihņāti yas-cha bhūmim=prayachchhati ubhau tau punya-kar miņau niyatam svarga-gaminau | [16] Gam-ēkam svarnnam=ēka49 f-cha bhūmēr=&py-arddham-angulam(lam Dharan=Darakam=āyāti yavad=āhūta-samplavam || [17*) shashtim=va(shțim va)rsha-sahasrāņi svargę módati bhūmidah | akshē60 [pta) ch-inumantä сha täny=ēva narakē vasēta(sēt) || [18*] Sva-dattām-para-dattām=v&(ttäm vā) yo harēta vasundharām sva(sa) vishthāyām krimir-bhūtvā pit;ibhiḥ saha pa61 chyatē ||[19] Sarvvän=ētānabhävinah pârthvi(rthi)v-ēndro(ndrān) bhūyo bhūyaḥ prarthayaty Saha Rāmaḥ simányo'yan dharma-Bētur=pripāņām kālo kālē pala1 The danda is unnecessary. * The danda is unnecessary. Sandhi has not been observed here. • The danda is superfluous. • Sandhi has not been obsered here.
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy