SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA Second Plate; First Side 16 ghair-nibisha-Kunti-tanayatvam-ötab [12] Göpījan-ārañjita-mānasasya a-[r]shy-čva vakahab panibri[tya*] Vishtö(shnö)b [*] nib 154 [VOL. XXIX 17 6sha-rimljana-daha-sashstham-ädaya saundaryam-ih-jagāma || [13] Varon-ady-ishaguna-jūtam-ayam-va(m-ba)bhāra patyu 18 r-mam-atula-va(ba)lasya Rathāngapaņēḥ | ten-aham-agra-mahishi jagatībhujō-sya bhūtā janë na khalu lāghavam=abhyu 19 paimi || [14] Iti yasya mahādēvi viganayya mano-nug-abhaval-Lakshmiḥ | Sri-Mangalabhidhānā pramada-ratn-ōttaman-nri 20 pateb [15] Tasy-dêsha-kshitipa-makut-ödghrishța-pād-āvja(bja)-pishasy-idbha(bha)t-sunur-nripa-guṇa-mahāratna-mālā-vibhusha[*] () tasyain(sya)n-devyām akhila bhuvan-ananda 21 ko yaḥ śaś-iva śriman-khyātō jagati Vanamal-ābhidhānaḥ kshiti(t-i) 22 śaḥ || [16*] Jalanidhi-taṭa-vana-mālā-sim-āvadhi-mēdinī-patitvasya | yōgya iti nama dhātā cha 23 krē Vanamāla iti yasya || [17] Prachand-arati-mattēbha-ghața-dhvant-öru-samhatim | divakarāyitam 24 yēna vidarya rana-bhūmishu || [18] Kshiti-tanaya-nripa1-vamsa-prabhava-narendra-amalamva(mba)rē yēna | sphu 25 tam-va mrigākäyitam-utary-äräti-ti[mi*]r-d(r-su)gham [19] Bhüri-dripts-ripu-vira vähini-saila-va 26 jram-uru-vikram-äsinā | yēna rājakam-asēsham-asyata śrir-akari chiram-čka-bhartṛikā || [20] Yasya pratāpa-bhiy 27 va(ba)hu-ripu-jayino-pi mēdinipäläḥ [/*] kõchi[d*)-dis vijagrihuḥ prasabham-alamh chamaranyanye | [21] Räjääm-anyahah 28 yē niśitān=ājāv=ishū[n*] nṛipā mumuchuḥ () yasya ta ēva vibhitya bhūmīr=dūran=nijā vijahuḥ || [22] Yair-abhimukham ripu(pu) 39 när-ghațită matta-kari-ghati-va(ba)ndhāḥ tair-vikram-aika-bit?[r*]=yasy=&{th*}jalayaḥ kritā[h] kshitipaiḥ || [23*] Dhur-ühe Nahu 30 shasya yēna patitaṁ kāl-āntarād=ālayaṁ saudhaṁ bhakti-nat-ākhil-āmara-vara-vrāt-architanhrēḥ punah | Prālēya 31 chala-ringa-tudgam-atala-grim-ébha-věsyljansirayukta[i*] Hētuka-Salinab kohitibhuj bhaktyä nava[i*] chakrusha* || [24*] Second Plate; Second Side 32 Yasy-Ananta-dyutim-atisita naga-lõke hasanti | din-nāgānāṁ évasita-janitāṁ sikar-aliñ-cha dikshu 1 The word nripati would suit the metre better. There is an ornamental design at this place to cover the space at the end of the verse.
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy