SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ APPENDIX] RAJAPRASASTI INSCRIPTION OF UDAIPUR -89 28 [२] मियोऽस्मनिकटतः पुरः कुरू(क)ते ॥३१॥ इत्युत्साहेन तदा भ्य(भ)क्तपा मिश्रः पुरः स्थितो नृपतेः । धान्यावा(दी)ध(न्ध)नमार्थ(मर्थि)29 बजाय बत्वा(स्वा) प्रियो नपस्यासीत् ॥३२॥ श्रीराणोदयसिंहसूनुरभवत् श्रीमन्त्र(मत्त)ताप[:*] सुतस्तस्य श्री'अमरेश्वरोस्य । 30 तनयः श्रीकरण(कर्ण)सिंहोस्य वा । पुत्रो राणजगत्पतिश्च तनयोस्माद्राजसिंहोस्य वा पुत्रः श्रीजयसिंह एष कृतवान्वी31 : शिलाऽऽलेखितं ॥३३॥ पूर्णे सप्तदशे शते तपसि वा सत्पूर्णिमाख्य(ख्ये) दिने द्वात्रि(त्रिं)शन्मितवत्सरे नरपतेः श्रीराजसिंह32 प्रभोः । काव्यं राजसमुद्रमिष्टजलषे[:*] सृष्ट(ष्ट) प्रतिष्ठाविषेः स्तोत्राक्त(क्त) रणछोडभट्टरचितं राजप्रशस्त्याह्वयं ॥३४॥ युग्मं [॥*] 33 मासीवास्करतस्तु पा(मा)धवबुधोऽस्मात्रामचंद्रस्ततः सत्सर्वेश्वरकः कठो(ठों)डिकुलजो लक्ष्म्या दिनाथस्सु(स्त)तः । तेलंगो34 स्य तु रामचंद्र इति वा कृष्णोस्य वा माधवः पुत्रोभून्मधुसूदनस्त्रय इमे ब्र(ब)ोश विष्णूपमाः ॥३५॥ यस्यासीन्मधुसूद35 नस्तु जनको वेणी च गोस्वामिजाऽभून्माता रणछोर ए[*] कृतवान्नाजप्रशस्त्याह्वयं । काव्यं राणगुणोघवर्णनमयं [वीरांकयुक्तं*] च. 36 तुर्वि(वि)शत्याख्य इहाभवद्भवमुवे सोर्थसर्गोन(भ)तः ॥३६॥ दुहा ॥ राणी कोरी रजपूत जेवड ता जायो [?] । समुद्र फे37 रण सूतः राणा तुहीज राजसी ॥१॥ ऐजो मोरंग काह मेगल मुगल मारिजे । राणो राषे राह रजवट भरीयो राजसी ॥२॥ दुहा(दोहा) [॥*] 38 संवत १७१८ माहवदि ७ नीमवोदवारो महुरत होजी प्रतराठाकर' मेल कमः करवा ॥ राणावत माहासींघजी रामसीध 1 Sandhi is not observed here. That is Doha, a couplet. From here onwards the composition is in the local dialect. It begins with two Dshas which, however, do not conform to the metrical scheme. The text, however, is Inft uncorrected. • The sense of these two dõhäs in Mewart scems to be :1. A great Rajput (lady) is the queen who gave birth to a liop (nahara)—a son who could turn the ocean -and that is yourself, O Rajasi. 2. You kill all these Mughals of Aurangzeb, O Rână, thou art the only way, as thou art, O Kājust, full of martial spirit. Duly Rina Rajasimha, who is full of martial spirit, komps the boastful Muykuals of Aurangzeb under his control. Alard msans so many, such and such. Same as Hindi mil-kar 'together'.
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy