SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ 120 RPIGRAPMA INDIGA [VOL. XXIX 9 मा] समषिगतपञ्चमहाशब्दः सत्याश्रयपृथिवीवल्लभश्रीनिकुंभाल्लशक्तिस्तस्य पुत्र स्तत्पादानुद्धघातो विगतधन10 पटलेन्दुमण्डलामलकुलतिलककृत'युगनरपत्यतिशयितस्सच्चरितः शरणागतार्तिहरः प्रस भाभिकृष्टान्य11 राजश्रीः समधिगतपञ्चमहाशब्दः सत्याश्रयपृथिवीवल्लभविक्रमादित्यनिकुंभश्रीजयशक्तिः 12 सर्व्वानेव राजसामन्तभोगिकविषयपतिराष्ट्रगामकूटाययुक्तकमहत्तराधिकारिकादी[न्*] समनुबोष Second Plate 13 यत्यस्तु वः संविदित (तं) मया परलोकाप(पे)क्षत्वम (मं)गीकृत्य महत्फलं [हि] श्रुत्वा] [ततः] कुन्दलिकामलविषयान्त॥ गंतसेणाणा एष प्रामः' सोदंगः सपरिकरः सादानदित्यविष्टिप्रातिभादिकापरिही णा[भ्यन्तरासिद्धि18 का भामिच्छिद्रन्यायेनाचाटभटप्रवेश्याः] पाचन्द्राणिवक्षितिस्थितिसमकालीनः पुत्रपौत्र (त्रा)न्वयक्क्रमोप18 भोग्यः कल्लिवानावास्तव्यकाश्यपसगोत्रतित्तिरिक हिरण्यकेशिब्राह्मणरेवस्वामिसूनोर्बप्पस्वा मिने बलिचस्वैश्वद(दे)17 [वा ]ग्निहोत्रपञ्चमहायज्ञादिक्रिय(यो)त्सप्पणात्य(त्यं) मातापित्रोरात्मनश्च पुष्पयशो भिवृद्धये ब्राह्मणमह(हा)जनसमेताय 18 [फाल्गुण(न)बहुलदशम्या पुण्ये तियो' भगवति सवितरि मि(मी)नराशि संक्रान्त उदकातिसर्गेण प्रतिपादितो यतोस्मद्वंश्यैर19 म्यागामिाभूपतिभिन्नलवेणुकदलिसारसंसारजलबुद्धदोपमं च जीवितमवधार्य शिरीषकुसुमसदृशापार्य [च] Chandorkar read forwa - but the sign Inscribed above is that of tihedmaliya. Chandorkar read सेणाणकलवप्रामः but the correct readingbalearly-girom nbow, compare Alfarrot ge : in the Vadnär plates (above, Vol. XII, p. 84) and gui a tge or in the Barnevni platou (abovo, Vol. VI, p. 299). .Rand तैत्तिरीय •Bad पुण्यतिथी.
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy