SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ 80 EPIGRAPHIA INDICA [VOL. XXIX 4 उरोभूषा अस्मै हेमांव (ब) राण्यवात् । महागजेंद्र भूषाक्तं ता[क]तू (तु) गतुरंगमान (न्) ॥५॥ झालायचंद्रसेनाय पुरोहितवराय च । गरीबदा 5 ससन्नाम्ने हेमवासांसि वा हयान् ॥६॥ महष्ट (ष्ठ)क्कुरेभ्योदावने (न्ये)भ्योपि या(य) पो. चितं । ततोयं जयसिंहाख्यो गणयुक्तेश्वरं शिवं ॥७॥ 6ष्ट्रा गंगातटे स्नात्वा महारूप्यतुलां ध्यधात् । करिणी च हयं दत्वा (स्वा) यातो वृंदावनं प्रति ॥६॥ मयुरा च ततो दृष्टा ज्य(ज्ये)ष्टे (ष्ठे) राणपुरंदरं (ः) । बद70 वर्शनीयोयं राणेंद्रो मोदमावधे ॥६॥ शते सप्तदशेतीते वर्षे) पत्रिशदाहये । पौ[षस्य कृष्णकावश्यां मेवाडे दिल्लिकापतिः ॥१०॥ मा. 8 यातस्तस्य पुत्रस्त(स्तु) प्रादौ अकबरामि(भ)धः । तथा तहबरः खानः प्राप्ता(प्तः) सेनासं. मांव(समाव)[तः*] ॥११॥ सुंदरे रा[ज]नगरे राजमंदिरमहवः । तल्लोकः 9 कल्पितास्तत्र शकृः(क्तः) शक्तावतोत्तमः ॥१२॥ पुत्रः सबलसिंहस्य पूर .. .. वरस्य सः । भ्रा[ता] मुहकमसिंहस्य घोरं रणमिहाकरोत् ॥१३॥ 10 वीरश्चोंडावतः कोपि तथा विशतिसङ्कटाः । कृत्वा युद्ध विवं याता भित्वा(स्वा) भास्वा(स्क)[र*]मंडलं ॥१४॥ विधेः कलेव(ई)लादाशा बदौ राणापुर(र)वरः 11 । बहवा[री]महाधट्ट[7] वन्यघट्टाच(च्च) वा(बा)हुजा[:*] ॥१५॥ प्रायांतु कृतसंकल्पा अपि या(यो)द्धं मदु[क्ति]तः । नलिको(का)[गो*]लकस्रो(स्तो)माः सो(शू)रसंघा महोन्न12 ताः ॥१६॥ राणो[क्ति]तस्तथा जातं ततो दिल्लीश पागतः । दहवारीमहाघट्टे (कृ)त्वा तद्दारपातन(नं) ॥१७॥ ऐ(ए)कविंशतितिथ्यंतं स्थितोत्र 13 निशि चकदा [*] दिव्योः(व्यो)दयपुरं पा(प्रा)प्तो गुप्त एषास्त्युपश्रुतिः ॥१८॥ तदा' अकबरः प्राप्तो महोदयपुरे ततः । तथा तहब(म्ब)रः खं(खा)नस्त14 स्कृत्यं तद्भटे[:*] कृतं ॥१६॥ ऐ(ए)कलिगं द्रष्टुमगाईवावकव(ब)रस्ततः । अंबेरीचीरवाघट्टी दृष्टा शिविरमागतः ॥२०॥ झालाप्रतापः क16 केंटपुरवासी गजद्वयं । दिल्लीशसे(स )न्यादानीय राणों(ण)द्राय न्यव(वे)दयत् ॥२१॥ भदेसरस्था बल्लाख्या हयौघान्हस्तिनां गजो(व्रज?) । न्य(न्य)18 बेवयन्त्र (न)ष्ट्रव(व)दे(द) नवारास्थितप्रभोः ॥२२॥ पंचाशत्कसहस्राणि नणा(णां) नष्टानि तद्विषः । दिल्लीस्व(श्व)रस्ततः प्र(प्रा)प्तश्चित्रकूटेन्यथा 1 The absence of sandhi here is in favour of the metre. Sandhi is not observed here. • The meaning of arthu in sin' or ' crime'. MGIPC-S1-15 DGA/52-12-2-55-450.
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy