SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA [VOL.XXIX 15 स्मिनि(नि)कामं ॥१२॥ यथा स्थले तथा जले बुधा व[सन्ति] जंतवः । विचित्रमा शाखिनस्तथा जय(यं)ति भूपते ॥[१३॥*] वनस्थिता द्रुमाः सर्व() व16 नस्था एवं तेऽभवन् । युक्तं विशेषो धर्मोऽत्र वरुणस्योपयोगतः ॥१३(१४)। पूर्व यत्र बने सिंहगर्जनानि जलाशये । जातेत्र जलकल्लो17 लगर्जनानि जयंत्यलं ॥१४(१.५)॥ वरुणा[ल]यतस्तोयानयनात्स जितस्त्वया । प्रेक्षते तन्म. (न्म)गाव्यस्त्वां पपछ(च्छ)प्रकटाक्षः ॥१५(१६)। कम18 लाघ(म)स्त्वयानीतस्तगगे वरुणालयात् । कमलाघ(अ) स्थापितोत्र कमलादानतत्पर ॥१६(१७)। प्रदक्षिणास्वागता या माला भूपाल ता(ता)19 स्त्वया । तडागे वरुणप्रीत्यं प्रेषिताः कर[णानिधे] ॥१७(१८)॥ वटानां जलमग्नानां जटा राजंति तत्र ते [0] मीनाः गृहाणि कुर्व(व)ति नीडानि प20 तगा इव ॥१८(१६)॥ निर्मलो जीवरक्षाकृति(हि)[जरक्षण] कृत्त्वया । नवसूत्राप(पं)णेनोये(नाय) तडागो विजतामितः ॥१६(२०)। पूर्वपश्चिमसु[दक्षि]21 णोत्तरदेशभूमिषु न ब(ब)ष्टिगोचरः । [- -] खल जलायशो बुधः सिंधु[रुक्त ?] इति नात्राच(त्र चित्रता ॥२०(२१)॥ श्रीराजनगरस्यास्य क .. 22 र()तभूतले । विराजते राजसिंहो गाडा(?)मंडलमातनोत् ॥२१(२२)॥ तत्र विजा[तयो नानादेशात्राप्ता*]: सुवेषिण[:।*] षटू(ट्)चत्वारि(रि)शदा23 ल्यायुक्सहस्रमितयः स्थिता[:*] ॥२२(२३)॥ एताब(वं)तो ग्रामनामसहिताः' अधिकाः पुनः । वा(बा)ह्मणास्त(स्तु) अस(सं)ख्याता मागता ना24 त(सं)शयः ॥२३(२४)॥ ततो गरीव(ब)दासात्यः पुरोहितवरो हितः । तत(त्र) स्थित्वा स्वयं स्वाज्ञाकारिणः कार्यकारिणः ॥[२५॥*] स्थापयित्वा 25 स्वहस्ताभ्या(भ्या) तबस्तरप्य] हर्निश(शं) । सप्र(प्त)सागरदानस्य तुलादानस्य वा प्रभाः(भोः) ॥२४(२६)॥ धन(धन) बीपट्टराण्या(श्या)श्च तुला[a] व्यं तथा 26 बहु [*] स्वकल्पित[स्वर्णतुलादानस्य (ब) हाटकं ॥२७॥*] रणछोडरायक(क)तं तुलाद्रव्यं [त]वामितं । दत्वा(वा) पूर्वोकृ(क्त)[विप्रे*]भ्यः सदापूर्वमुदान्वितः ॥२५(२८)। वि (वे)काब 1 The number 20 between a pair of double danda appears above the line, while there is a single danda after ta, the last letter of the verse. Sandhi is not observed here. After this there are two dota and two dandas, which are all superfluous.
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy