SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ 100 EPIGRAPHIA INDICA [VOL. XXIX . रकरणाज्जितपुण्यभारः । येन स्ववा (बा) हुयुगनिम्मितविक्रमेण । नीतं जस (यश) स्त्रि[भुवने विनिहत्य स (श)10 जून् ॥६॥ [पृथ्वीदेवोभवत्तस्मात्न (9)पः सा (शा) र्दूलविक्रमः । नखदर्पण संक्रान्तनम[द्धपालमंडलः ॥७॥ ॥ अथ रुचिररुचिस्री (श्री) रास (श)यः सत्कलानामनुपहितकलंकोऽनामूत्तिः सुवृत्तः । सकलगु12 णसमूह:*] [श्री]मतस्तस्य सूनुर्विधुरिव सुकृतानां धाम जाजल्लदेवः ॥८॥ रत्त (ल) देवो[*]भवत्तस्मादभूतो13 पविक्रमः। ज(य) स्वो (श्चो) डगङ्गगोकर्णी युधि चक्रे पराङमुखौ ॥६॥ ततोऽ*]भूदासीमक्ष (क्षि)तिवलयवि14 ऋत्त (क्रान्त) महिमा हिमानीवत्कात्तिर्य (न्तर्ज)गदपि जसो (यशो)भिर्द्धवलयन (न्) । रणे क्रुद्धा (ख)द्वेक्षि (षि) द्विपदलनदीक्षा16 हरिसमः सुतः पृथ्वीदेवो दनुजदलनस्तस्य नृपतेः ॥ [१०] ॥ प्रचंडाखंडभूपाल16 युध (ड) कडूतिसिं] (खं) डनः । जगद्देवोभवत्तस्मात्तृ (मृ)पः [सा (शा) ई लविक्रमः ॥ ११ ॥ तत्पुत्रस्चि (श्चि) त्रकीर्तिः सकलकलचुरि Second Plate 17 क्ष्माभुजां भूव (ष) णसीः (श्रीः) [स्री (श्री)]मानुत्फुल्लत (म)ल्लीनिकरनिभ जसो (यशो) रासि (शि) भिर्व्याप्तविस्वः (श्वः) । प्रासीदासीमभू18 मी वलयपरिवृढप्रौढदोःका (कां) डलीलानि ( )तासे (शे) षवैरिक्षितिपतिति (नि)वहा (हो) [भूपती रत्नराजः] ॥१२॥ 19 पुत्रस्तस्य यसोद्धि (शोब्धि) लोललहरीनिर्दूतदिग्मंडलो मूर्त्या निजितमन्मथा[*] ___समभवत् स्री (श्री) मत्प्रतापो नृपः । भूपा 1 This letter is not clear on the impression. The plate is slightly damaged at this spot. • This danda is superfluous. 'Better read airayab for aayab. • The formation of the letter tka is not normal. The word bhumi generally enda in short i. The long iis necessitated horo ovidently for the sake of motro.
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy