SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA (VOL. XXIX 12 dbasthi(dhishthi)ra-Bhim-Arjuna-Nakula-Sahadēvāḥ pamohēradriyavat-pancha-survvi sa(sha)ya-grāhiņas-tatra? || [411") Jitvā yēna Pura13 mdaram hutana(va)hé havyikfitam kā(kha)ņdavam Yas-Sambhor=llabhata sma samyati bahũny-astrăại divyễni cha yên=ādhy&sita14 m-asanah Maghavatas-ch-arddham surat-dvēshiņaḥ sampishyāgamayat-Kritānta-nagarim A yah Kauravān=vidvishah|(1511) tato=rjana15 d-Abhimanyuḥ | tataḥ Parikshit tato Janamējayaḥ tataḥ Kshēmukah | tato Naravā. hanaḥ | tataḥ Satānikah | tasmā. 18 d=Udayanaḥ | tataḥ param tat-prabhțitishv=avichchhinna-santānēshv=Ayodhya-simhasan asinēshv=ēkānnashashți-chakravartti Bones Second Plate; First Side 17 shu gatēsu(shu) tad-vamsyö Vijayadityo name rājā vijigishaya Dakshinapathari gatva Trilochana-Palla18 vam-adha(dhi)kshipya kālavasäl=lõkāntaram-agamat tasmin=samkulo tasya Mahādēvi garbha-bhār-alas=antahpur-adhiksi. 19 ta-vanita-kamchukibhis=sārddham vriddh-amatyaiḥ purõhitēna ch=ūniyamani katharchina [Mu]divēmu-nam-āgrahāram upaga20 mya tad-västa vyēna Vishnubhatta-sõmayājinā duhitri-nirnvi(rvvi)dësham-abhiga(ra)kshita sati nandanam Vishnuvarddhanam=a[sū]ta 21 sā tasya cha kumārasya Mänavya-sagotra-Håriti-putr-adi-sva-kshatra-götra-kram-õchitāni karmmāni(ni) karayitva ta2 m-avarddhayat | sa cha mátri vidita-vrittäntas-san-nirggatya Chalukya-girau Namdam Bhagavatim Gaurim=ārādhya Kumāra-Nārāya28 na-Mātriganāms=cha samtarpya svēt-ātapatr-aika-ga(ta)mkha-pamcha-mahāśabda-pälikētana pratidhakka-varahalämchchha(chha)na-pin24 chchha-kurhta-simhasana-makaratőrana-kanakadaņda-Gamgå-Yamun-adini sva-kulą-kram agatani nikshiptan-i25 va sāmrājya-chihnāni sā(sa)māsādya Trilochana-Pallavam jitvå tat-sutäm=Uttamadānim = upaya26 mya Kadamba-Garng-adi-bhūmipān=nirjjitya Sētu-Narmmada-madhyam s-arddha-sapta-lak sham Dakshiņāpatham pāla27 yāmāsa || Tasy=āsid-Vijayādityo Vishnuvarddhana-bhūpatēḥ Pallav-invaya-jātāyi Maha dõvy88=cha nanhdanah | |8|* Ta-. 28 t-sūnuh Pulakēsi Vallabhah | tat-putraḥ Kirttivarmma | tasya tanayaḥ | Srimatām sakala bhuvana-saristū[ya]mâna-Mā29 navya-sagötrūnām Hariti-putrāņām Kausiki-vara-prasada-labdha-rüjyānā Mätrir(tri) gana-paripálitānām Svåmi-Ma30 häsēna-pädanuddhyātānām Bhagavan-Nārāyaṇa-prasāda-sa mäsådita-vara-varahaläm[ohohlaj (chha) n-ēkshana-kshana-[va *]fi[kļi)31 t-arāti-mandalanim=asvamēdh- vabhfita(tha)-snana-pavitrikrita-vapushīb(shan) Chiluky& närh kuslam-alamkarishņos-Satyā). [The intended reading seems to be parich-Endriya-vat-paricha war-vvishaya-grahinas-tatra.--Ed.] * Tho letter ra in sura has a horizonta Jatroke inside, which is to be ignored.
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy