SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ 38 6 कल्पद्रुमैर्युतं । हेम्नः वशः 9 बीये ॥ ८ ॥ । 7 मेतद्विप्रानतोषयत् ॥७॥ विप्रेभ्यो देवमाक्तः सकलसुरमयो 8 मेरुरेव त्वया य[त्*] । तद्देवा: स्थानहीनाः कृतमतय इतो ब्राह्मं (ब्राह्मणेषु प्रविष्टास्ते जाता भूमिदेवा (व)पति गृहगणे मेहभोगं त (त्व) EPIGRAPHIA INDICA [VOL. XXIX पलशतैः स (सु)ष्टं महाभूतघटाभिषं ॥६॥ हिरण्याश्वरथं रूप्य दत्वा (रवा) महादानयुग एकादश सहस्ता (त्रा ) णि षट् शतानि च सप्ततिः | लग्नानि लग्ना रूप्यस्य मुद्राणां दानयोरिह ॥६॥ पूर्णे शते सप्तद राजसह प्रभुमुकुट घटः श्रीमहाभूतपूर्वा (व) द[तो] 10 []थ वर्षे पकार पदातिनानि राधे सित्रयोदशयभिषेहि सेतोर्नृपो मूहुर्त पुरि [शे]थ (ड) । का(क) करा (रोल्पा ॥१०॥ ततोत्र चार महाशिलाभिः समुषा (धा)भराभिः सेतो 11 चितः पृथिव्यां जनैर्विचित्रेः पृथुभिः खनित्रेः पर्व पूरितमेव तु (तुं ) गं ॥११॥ पर्णे (पूर्णे) 12 पाते सप्तदशेष व भाषा ] मासाविक एवं जाता ज्येष्ठेत्र जल स्थितिर्वृष्टिभवा तडागे ॥१२॥ [ वर्षे ] 15 हिरण वे जल (f) लागे । 13 वाढलपक्षस्मरतियो (बी) रवी । [ ]ष्टकेन मुखसेतोस्तु भूपृष्ठं शिसुधापूर्णशिला 14 गणैः [1*] [1] पूरितभित्तिरूपोच्चं सूत्रधारं ध्रुवं कृतं ॥१४॥ सिध्य ( 1 ) ष्टकं नृणां । पंचेन्द्रियाणां पापतिः 16 goriकरणे प्रवीणैः ॥ १६ ॥ दिष्टा चतुष्कीत एससी शतिम्म (ना) किन नव्या या पंचमासे वहितं ॥१३॥ 17 द्भुत गुणा (ण) पुमर्योच्चचतुष्क वो 'भव (वे ) त् ॥१७॥ समूहा मनुजंपू ( वृं) बाद्यैः । सहस्त (त्र) संख्यं सु ॥१५॥ अस्मिन्न (म्म ) हावार एवं (इ) [रीकृतं तत्तु समस्तमेवं जनेश्च श्राशाचतुष्कागतमान वैर्नवैर्नानाचतुष्काः प्रशाचतुष्कागतमानर्नवेर्नानाच्चतुष्काः सनिता जलाशये [1"] ईदुक्कालकृतस्यास्य दृष्टया एव नव्य ( व्यं) संस्थापितं ततश्चतुष्कीगनिम (सु) ताना (मा) ज (य) तु मुब Lagnani goes with sahasrani and satani, while lagna qualifies saptatib. It may further be observed that the word lagna is used here in the sense of vyayita 'spent', which is more common in Hindi than in Sanskrit. Sandhi has not been observed here. The meaning of the word smara here seems to be five from the conventional number of five assigned to the arrows of Kama. The letter si is superfluous. There is a play upon the numbers mentioned in this stanza with reference to those of the date occurring in vorse 13 above. The six ūrmis are enumerated as sōka-māhaujara-mritya kshut-pipasē shad-urmayah. • Perhaps we have to read Esha s=dbhati, referring to tadaga or jalāsaya. 1 Again a play on the number four, pumarth-Bchcha-chatushka means purushärtha-chatushtaya dharma, artha, kima, and molesha.
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy