SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ APPENDIX] RAJAPRASASTI INSCRIPTION OF UDAIPUR 15 नलब्धये ॥१६॥ तदोटैः षष्टिसहस्त्रसंमितः समुद्रसपर्गे सगरात्मजैर्यथा [*] अकारि भूमेः खत(न)नं तथांबुधिं कतुं द्वितीयं रचितं नृ16 कोटिभि[:] ॥१७॥ असंख्य खनने तत्र जायमाने जनः कृते । पृथिव्यां पुषवो जाता म(म)त्तिकोधेन पर्वताः ॥१८॥ महत्कार्य महाराणा 17 मत्वा साधारणर्जनः । न भवेत्तत्सुयं स्थित्वा कारयन्भाति युक्तता ॥१६॥ मत्वा रानो महा(ह)त्कार्य सेतुबंध(बंध) नुव(बं)धहृत् । स्वस्याने का18 रयामास तथैव कृतवान्प्रभुः ॥२०॥ कार्यस्य महतो ह्यस्य कृत्वा भागाननेकशः ।- राज न्यादिकधन्येभ्यो दत्तवांस्तान्धरा19 पतिः ॥२१॥ सेतोदपिकृते पृथ्वयाः पृष्ठे स्थापयितुं शिलाः । जलनिःसारणं कत्तुं प्रयत्न कृतवान्नुपः ॥२२॥. शक्रं पराक्रमः क(का)लमा- : 20 पुष[r] धनवं धनः । जित्वांव(बु)कर्षणे राणा वरुण(ण) जेतुमद्यतः ॥२३॥ तदा चक्रभृता तत्र घटीयंत्र(श्रण यकृ(त्कृतं । वृषयुक्तेन कार्यस्य 21 साह(हा)य्यमुचितं हि तत् ॥२४॥ क्रियमाणे घटीयंत्रर्जलनिःसारणे जनः । तेषां तत्को(का) बकरणे सार्थकः स घटीगणः ॥२५॥ स्वतंत्रश्च 22 घटीयंत्ररस्वतंत्रः स्फुरदृषः । घटीमात्रेण घटितभूरि निःसारितं जलं ॥२६॥ जलयंत्रव(ब) हुविधापर्युपरि कल्पितः । लोक 23 पृष्ठगं नीरं सर्व डू(दू)रीकृतं द्रुतं ॥२७॥ अस्मिन्भरतखंडे तु यावंतः संति सांप्रतं । • जलनिःसारणोपायास्तावंतः कल्पिता इह ॥२८॥ 24 गुणिभिः सूत्रधारश्च. पामरैरपि ये पुनः । जलनिःसारणोपायाः प्रोक्तास्ते निर्मिता इह . ॥२६॥ इतो निःसारितं नीरं सारणीप्रस25 रः परैः । ग्रामे प्रामे जनैर्नीन(त) प्रामा नगरतां गताः ॥३०॥ यथा ज्योतिषसारण्या वास[र:*] श्रेष्ठस(सा)धनं । कृतं तथांबु(बु)सारण्यावस26 रः श्रेष्ठसाधन(न) ॥३१॥ एवं नानाप्रकारेण जलं निःसार्य सर्वतः । सेतुबं(ब)धकृते लोक (भू)पृष्ठं प्रकटीकत(कृतं) ॥३२॥ प्रत्यस(अ) 1 The way of writing the syllablo rgge is peculiar; one would read it rather rgrë. * The anusvära sign meant to be placed over ya appears on the following letter, i.o., ru. * There is a superfluous anunvāra sign over två. 4 The expression avasy-agre is a litoral rondering of the Hindi or Hindustani idiom ame simna denoting 'in one's own presence, which, howover. literally means 'in front of one's own self'. 12
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy