SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ATPENDIX] RAJAPRASASTI INSCRIPTION OF UDAIPUR 34 पुरस्य लुंटन विधौ सछ(च्छ)कराणां पुरः कर्पूरप्रकरस्य या हयखुरप्रोद्भूतशुद्धं रजः । उड्डीनं गगने विभाति भवतो भूयो मया तर्कितं श्रीरानामणि कनकं कन 35 राजसिंहनपतेः कीर्ते[:*] प्रकाशः परः ॥३३॥ गुछ(च्छ)वद्गुछ(च्छ)हारास्ते कोपमं । प्रवालवत्प्रवालाश्च प्राचुर्याल्लुंटनेभवत् । ॥३४॥ सुकवुराः 36 सुदुर्वर्णाः सवरिष्ठाः प्रवालकाः । हट्टेत्य(भ्य)श्च गहेभ्यश्च संप्राप्ता लुटने जनैः ॥३५॥ सुजातरूपकं तीक्ष्णं श्वेतशोभं जनर्मुहुः । नानाम्लेछ(च्छ) 37 मुखं दृष्टं पतितं पथि लुटने ॥३६॥ लुटने लुटनकरेलुंटितं येन यत्त्वया । तस्मै प्रदत्तं __तदृष्टा तवोदारं(र)चरित्रता ॥३७॥ प्राप्ता भूपालतां रं 38 का निःशंका धनलाभतः । लुटने पुरभूपास्तु ति(नि)धना रंकतां गताः ॥३८॥ लक्ष्मी सन्मणिकल्पवृक्षसुरभीहालाधनुर्वाजिनः शंखा लब्धा 39 श्चंद्रसुधागजेंद्रसुमनःस्त्रीवैद्यविद्याया(ध)राः । लोकर्मालपुरोल्लसज्जलनिधेमयेषु रत्नान्यलं नीति विचित्रमत्र न विष(पं)क(के)नापि ल 40 ब्द(ब्ध) तथा के(क्व)चित् ॥३६॥ सुवर्णमूल्यस्य तु रूप्यमुद्रिका सवस्तुनो मूल्यमभूद्विलंटने । सदूप्यमुद्रामितवस्तुनः पुनः कर्षोपि कर्षस्य (स्य) वरा41 टकं तथा ॥४०॥ स्वीयवा(बा)ह्मणमंडलीकृतमहाहोमाग्निहोत्रोष्टभिर्यभूरिधृताविवस्तुरचिताजीर्णस्य शांत्यौ(त्य) मुखे । वहे ()ौलपुरं 42 [शुभौ]प(ब)धमयं होमीकृतं सृष्टवान्मन्ये खांडवमेष पांडव इव श्रीराजसिंहो नुपः ॥४॥ टोंकं च सांभरि ग्रामान्ला(माल्ला)लसोटिं च चाटसू । राजेंद्रसुभटा जि(जि)त्वा दंडयि 43 [त्वा] व(ब)भु शं ॥४२॥ राना अमरसिंहोत्र व(ब)ली यामवयं स्थितः । राजसिंहः स्थितस्तत्र चित्रं नवदिनावधि ॥४३॥ धनां(ब)युक्छाइनिनिम्नगाऽऽगता 'नदी भव44 त्येव हि नीचगामिनी । विघ्न(घ्नी)कृतो नीचतया तया नता:*] श्रीराजसिंह[*] स्वपुरे समागतः ॥४४॥ मनोज्ञतरुणीगणश्रितगवाक्षपक्षद्वये विचित्रपटघट्ट45 नाविलसदट्टहट्टे पुनः । समुद्भटभटैर्युते करटिसद्धटाटोपके महोदयपुरे गपः प्रविशति स्म वीरोन्नतः ॥४५॥ इति राजप्रशस्तिमहाकाव्ये सप्तम[*] सर्ग[] 1 Meaning indescribable' .Sandhi is not observed hero.
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy