SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ [VoL. XXVII 14 EPIGRAPHIA INDICA 70 क्षणादिथं (त्यं) यंन (यन्न) पमंदिरे कलकलाक्षेपाः शिशुकी71 डने] ॥१८॥ देव त्वं जयको (के)सि सिंधुनृपतिस्तद्रोह वा72 जिवजं शीघ्र प्रेषय चोल [न]तनजलं मुक्तातुलाना 73 स(श)तं । त्वं नेपालमरक्तमच्छचमरं कस्तूरिकां च त्वरं 74 प्रातर्यछु (च्छु) कसारिकाभिरनिशं व्यादिस्य (श्य)तेत्छ (त्यं) मिथः । 75 [*] १६॥ तौ भक्त्या कलिदेवमंदिरमिदं लोकोत्तरं च 76 ऋतुस्सौरं मार्गमतीत्य यस्य महिमा कर्माप्यवाग्गो77 चरं । यद्भानोस्तुरगास्सुवर्णकलशेरुच्चावचैस्सर्वतो 78 विन्य (न्या)[स]रतिबंतुरे ध्वनिशतैयाँति स्खलंतोंव(ब)रे [*] ॥२०॥ 79 यत्प्राक्पश्चिमसंस्छि (स्थि)ता द्विजगणा जातोदयेस्तंगते 80 सूर्ये ये हवनं (ब)धा विदघते बह्रौ समं ते च ते ॥ Fourth Plate; First Side 81 सौरासौरविभागवीक्षणपरास्संध्याद्वये याजका82 स्सौवणे x कलशैर्विदन्निव रवेर्बिबोक्यास्तकर्म [*] २१॥ [*] 83 प्रत्याशं प्रतिपत्तनं प्रतिपथं प्रत्यापणं प्रत्यगं प्रत्य84 र्चि प्रतिकाननं प्रतिपुरं प्रत्यालयं प्रत्यहं । वापी85 कूपतडागदेवभवनारा मप्रपाखंडिकानिर्माणन 86 त[वस्ति] भू[मि]वलये क्षेत्र न यन्मुद्रितं ॥२२॥ भक्त्या 87 पर्वणि चंद्रकेशवकृतो प्रामोग्रहारं पुननाम्ना मं 88 जरवाटकं तदकरं देवद्विजप्रीतये । त[स्या] (3) क 89 लिदेवसंज्ञकशिवस्याष्टांगभोगस्छि (स्थि)तावद्धं (घ) बा. 90 ह्मण पंचवीं (वि)[श]तिगणत्याध (खा)त्सदा भोजनं ॥२३॥ 91 कास (म) कोषवशीकृत खलवच प्रासा(मा) ण्यतश्च 1 This letter is engraved above the previous letter na. * The vortical stroko of sya denoting length is indicated by a sign overhead.
SR No.032581
Book TitleEpigraphia Indica Vol 27
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1947
Total Pages490
LanguageEnglish
ClassificationBook_English
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy