SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA [VOL.XXVII 26 यस्तिरस्कृतकृताहंकारहालाहलाः । प्रध्वस्तप्रलयप्रचं 27 उपवनक्षुब्धान्धिगर्जारवास्सिंहलोणिपतेजयन्ति भ. 28 पितभ्रूभंगहेलोधमाः। [*]॥ तस्माज्जंत्रनप[स्त]तस्समजनि 29 श्रीकृष्णपृथ्वीपति प्रौढारातिविमनस्त्रिजगतीसी 30 मंतरत्नांकुरः । उद्यज्जापवखर्वगर्वदलन प्रथि 31 नामर्थिनां दैन्यं सैन्यमिवाजयज्जगति यो वीरस्सुब 32 पसिना ॥८॥ यध्या (खा)डी (टी) बलमाकलय्य विमतैर्भूपैर्गजा33 श्वादिभिर्वाह्यालीश्रमकर्म शस्त्रविषयं स(सं)न्यस्यमेत34 द्व(ह)यं ॥ युद्धे चेतसि कौतुकं यदि भवेदी (बी)मावरोधो ज. Second Plate ; Second Side 35 व[स्था] (स्था)ने तत्कलविं (धि) कलापककृता चौर्यक्रमावद्भया36 त् ॥६॥ तस्मिक(कृ)ष्णनरेशे शासति रसया समं यदोर्व37 शं ॥ जयतीह तत्प्रसादादंशस्त्री(श्री)चंद्रकेशवः प्राचं ॥ [१०॥ 38 जातः पूर्वमुदीच्यवर्त्मनि शतानंदो द्विजो गूर्जर39 Xकृष्णायकुले श्रुतिस्मृतिसदाचारकचातुर्यभूः । 40 विश्वस्मिन्कि]लिकालकल्मषमुषा तेनोदपा41 दि धियानंह (बः) श्रीपति[भ]क्तिता प्रविलसद्गोभी42 यर्याकरः ।[*]११॥ तस्माज्जल्हणपंडित x कुल43 मलंचके तदेव श्रुतौ साहित्ये गणिते कला44 सु च कलौ स्मार्तेखिले कर्मणि । यx केनापि 45 न साम्यमाकलितवानाकल्पमुखद्य- . 46 शोराशिव्याहृतविश्वसमितगुणग्रामैक47 जन्मावनिः ।[*]१२॥ तस्याभवदन्पू(क)पा कु48 मारदेवी सधर्मिणी बे(ब)यिता । यो विश्वाव49 सुगोत्र प्रथितामसवत्प्रभावित्य (त्यः) ॥१३॥*]
SR No.032581
Book TitleEpigraphia Indica Vol 27
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1947
Total Pages490
LanguageEnglish
ClassificationBook_English
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy