SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ No. 33) MEHAR PLATE OF DAMODARADEVA 187 Superintendent, Archaeological Section, Indian Museum, for all the official facilities offered, specially in preparing the estampage of the plate, and lastly, to Dr. N. P. Chakravarti, Director General of Archaeology, and Dr. B. Ch. Chhabra, the Government Epigraphist for their many valuable suggestions and helpful criticism. TEXT: [Metres: V. 1 Upajāti, v. 2 Pushpitāgrā, v. 3 Sārdülavikridita, v. 4 Malini, v.5 Āryā, vv. 6-8 Sragdharā, vv. 9-11 Anushțubh, and v. 12 Mandākrāntā.] Obverse 1 Om [!] Yal j*] jāgrato yāti jagat=prakāśam nidrāyamāņē punar=ēva yasmin [l*] niliyamānam=bhavati kshaņēna namõ=stu ta2 smai Purushottamāya[ 1*] Tri-bha(bhu)vana-jayinaḥ smarasya sastram hariņa-dřiśām lalit-aika-drisht(t)i-pātram [l*] sakala-sura3 gurõh siro-vatamso jagati tanotu sudkám=asau Sudhāmśuḥ [1 2 *] Vamśē tasya Purü ravaḥ-prabhțitayā jā4 tāḥ sata bhūbhujo yēshär vikrama-dana-sila-charitair-ady=āpi prithvi dhřitā [l*] ētasmin Purushottamaḥ sa5 mabhavad=Dēvāṁ(v-ā)nvaya-grāmaṇiḥ prakhyāt-ādbha(dbhu)ta-buddha-kirtti-visarad-vya pta-triloki-talaḥ [l 3*] Sa Madhumathanal 6 dēvaḥ prād[u]räsid=amushmāt lalita-madana-mūrtti[r]=viśva-vibhranta-kirttih [l*] tadanu . jagati sākshād=Vāgu7 dēvõ=vatīrṇo vidita-sakala-śāstraḥ sastra-vidya-dhurīnaḥ Ill 4*) Tasmād=Gajapatir abhavad-Arirā. 8 ja-Chāņūra Mādhavo viraḥ [[*] sri-Damodaradövő jagati rājanvati yễna [1-5*] Yat sangrām-ātisajja9 di(dvi)rada-vara-ghatā-kalpa-kādamvi(mbi)n=iyam tat-ka[r]nn-Ōttāla-vātyā-vraja iha maruto nyüna?-pañchāśad=ė10 va yat=tat=sind[ū]ra-bhūshā sirasi samuditasetēgmatējāņe-sahasram manyē tad=vidvishān= tat kha- . 11 lu kamalabhuvo rātrir=ākasmik-iva [16] Dēvēndrasya yath=aiva Mātalir=abhūt Krishna sya yantā varah 12 khyāto Där[u]ka-vandhulasya 16 npipatēr=Vārshņēya-līlādharaḥ [l*) tat-tulyö-bhavad asya vāraņa-ghatā-sa13 tpătra-mukhyaḥ kṣiti sri-Gangadharadēva ēsha samarē Prăgjyotishāndr-opamah11 ILI 7*] Srimad Ari= 1 From the original plate and its inked estampage. * Expressed by a symbol. Here in the adulatory stanza, this epithet of Vishņu is chosen in honour of Purushottama, the adipurushe of the royal dynasty. Cf. Adávidi copper-plate of Dasarathadeva (Bhäratavarsha, 1332 B.S., pp. 78-81 ; Inscriptions of Bengal, III, p. 181): Dev-anvaya-kamala-vikasa-bhaskara. The same as Madhusudana of the Chittagong plate. Similar epithets are applied to the Sena kings in the inscriptions of Kētavasõna and Vivaclipasõna, and the biruda assumed by Dasarathadēva. Wo have to take it in the sense of ikonapakchabad. • Read samuditam. . Read ligmalējal. 10 Horo vandhul-bandhur, bandhuli, 'friend.' 1 Allusion is to Bhagadatta.
SR No.032581
Book TitleEpigraphia Indica Vol 27
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1947
Total Pages490
LanguageEnglish
ClassificationBook_English
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy